________________
आवश्यक
॥३१५॥
याणंति-जहा आयरिया कालगता, ताहे तं चैव सरीरगं अणुष्पविसित्ता ते साहुणो उट्ठवेंति, वेरत्तियं करेह, एवं तेण तोस दिपभावेण लहुं चेव सारियं, पच्छा सो ते भणइ - खमह भंते! जं भे मए अस्संजएण वंदाविया, अहं अमुगदिवसे कालगतो, तुझं अणुकंपाए आगतो, एवं सो खामेत्ता पडिगतो, तेवि तं सरीरगं छड्डेऊण चिंतेंति - एच्चिरं कालं अस्संजतो वंदितो, ततो ते अवत्तभावं भावेंति - को जाणइ किं साहू देवो वा ? तो न वंदणिज्जोत्ति । होज्जासंजतनमणं होज्ज मुसावायममुगोत्ति ॥ १ ॥ थेरवयणं जदि परे संदेहो किं सुरोति । साहुत्ति देवे कहं न संका किं सो देवो अदेवोत्ति | ॥ २ ॥ तेण कहिएत्ति व मती देवोऽहं रूवदरिसणाओ य । साहुत्ति अहं कहिए समाणरूवंमि किं संका ? ॥ ३ ॥ देवस्स व किं वयणं सच्चंति न साहुरूवधारिस्स । न परोप्परंपि वंदह जं जाणंतावि जययोत्ति ॥ ४ ॥ एवं भण्णमाणावि जाहे ण पडिवज्जति ताहे उग्घाडिया, ततो विहरंता रायगिहं गया, तत्थ मोरियवंसपसूओ बलभद्दो नाम राया समणोवासओ,
१ जानन्ति यथा आचार्याः कालगताः, तदा तदेव शरीरमनुप्रविश्य तान् साधूनुत्थापयन्ति, वैरात्रिकं कुरुत, एवं तेन तेषां दिव्यप्रभावेण लध्वेव सारितं, पश्चात्स तान् भणति क्षमध्वं भदन्ताः ! यन्मया भवन्तोऽसंयतेन वन्दिताः, अहममुकष्मिन् दिवसे कालगतः, युष्माकमनुकम्पया आगतः, एवं स क्षमयित्वा प्रतिगतः, तेऽपि तच्छरीरकं त्यक्त्वा चिन्तयन्ति - इयच्चिरं कालमसंयतो वन्दितः, ततस्तेऽव्यक्तभावं भावयन्ति को जानाति किं साधुर्देवो वा ?, ततो न वन्दनीय इति । भवेदसंयतनमनं भवेन्मृषावादोऽसुक इति ॥ १ ॥ स्थविरवचनं यदि परस्मिन् संदेहः किं सुर इति ॥ साधुरिति देवे कथं न शङ्का ? किं स देवोऽदेव इति ॥ २ ॥ तेन कथित इति च मतिर्देवोऽहं रूपदर्शनाच्च । साधुरहमिति कथिते समानरूपे का शङ्का ? ॥ ३ ॥ देवस्यैव किं वचनं सत्यमिति न साधुरूपधारिणः । न परस्परमपि वन्दध्वं यज्जानाना अपि यतय इति ॥ ४ ॥ एवं भण्यमाना अपि यदा न प्रतिपद्यन्ते तदोदूघाटिताः, ततो विहरन्तो राजगृहं गताः, तत्र मौर्यवंशप्रसूतो बलभद्रो नाम राजा श्रमणोपासकः,
Jain Educational
For Personal & Private Use Only
हारिभद्रीयवृत्तिः विभागः १
॥३१५॥
mainelibrary.org