________________
रायगिहे गुणसिलए वसु चोदसपुव्वि तीसगुत्ताओ। आमलकप्पा णयरी मित्तसिरी कूरपिंडाई ॥१२८॥(भा)
व्याख्या-अस्याः प्रपञ्चार्थ उक्त एव, अक्षरगमनिका तु उसभेपुरंति वा रायगिहंति वा एगठा, तत्थ रायगिहे गुणसिलए उज्जाणे वसु चोद्दसपुबी आयरिओ समोसढो, तस्स सीसाओ तीसगुत्ताओ एसा दिठ्ठी समुप्पण्णा, सो मिच्छत्ताभिभूओ आमलकप्पा नाम नयरी तं गओ, मित्तसिरी सावओ, तेण कूरपुवगादि [देशीयवचनत्वात् कूरसिक्थादिनेत्यर्थः दिलुतेहिं पडिबोहिउत्ति ॥ गतो द्वितीयो निह्नवः, साम्प्रतं तृतीयं प्रतिपादयन्नाह|चोदा दोवाससया तइया सिद्धिं गयस्स वीरस्स । अव्वत्तयाण दिही सेयवियाए समुप्पन्ना ॥ १२९ ॥ (भा.) ___ व्याख्या-चतुर्दशाधिके द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य ततोऽव्यक्तकदृष्टिः श्वेतव्यां नगयों समुत्पन्नेति गाथार्थः ॥ कथमुत्पन्ना? सेयवियाए नयरीए पोलासे उजाणे अजासाढा नामायरिया समोसढा, तेर्सि सीसा बहवे आगाढजोगं पडिवन्ना, स एवायरिओ तेसिं वायणायरिओ, अन्नो तत्थ नत्थि, ते य रत्तिं हिययसूलेण मया सोहम्मे नलिणिगुम्मे विमाणे देवा उववन्ना, ओहिं पउंजंति, जाव पेच्छंति तं सरीरगं, ते य साहू आगाढजोवाही, तेविन
ऋषभपुरमिति वा राजगृहमिति वा एकार्थों, तत्र राजगृहे गुणशील उद्याने वसुश्चतुर्दशपूर्वी आचार्यः समवसृतः, तस्य शिष्यात्तिष्यगुप्तात् एषा दृष्टिः समुत्पन्ना, स मिथ्यात्वाभिभूत आमलकल्पा नाम नगरी तां गतः, मित्रश्रीः श्रावकः, तेन कूरसिक्थादिदृष्टान्तैः प्रतिबोधित इति । २ श्वेतविकायां नगर्यो पोलासमुद्यानमार्याषाढा नाम आचार्या समवसृताः, तेषां शिष्या बहव आगाढयोगं प्रतिपन्नाः, स एवाचार्यस्तेषां वाचनाचार्यः, अन्यस्तत्र नास्ति, ते च रात्री हृदयशूलेन मृताः सौधर्मे नलिनीगुल्मे विमाने देवा उत्पन्नाः, अवधि प्रयुञ्जन्ति, यावत्प्रेक्षन्ते तच्छरीरकं, ते च साधव भागाढयोगवाहिनस्तेऽपि न
Jain Educati
o nal
For Personal & Private Use Only
(Anjalnelibrary.org