________________
आवश्यक
॥३१४॥
असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेण य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणो वुष्पाएमाणो गतो आमलकप्पं नगरिं,
हारिभद्री तत्थ अंबसालवणे ठितो, तत्थ मित्तसिरी नाम समणोवासओ, सो जाणइ-जहेस निण्हओ, अण्णया कयाइ तस्स संखडीयवृत्तिः जाता, ताहे तेण निमंतिओ-तुब्भेहिं सयमेव घरं आगंतवं, ते गता, ताहे तस्स निविहस्स विउला खजगविही नीणिता, विभागः १ ताहे सो ताओ एकेकाओ खंडं खंडं देइ, एवं कूरस्स कुसणस्स वत्थस्स, पच्छा पादेसु पडितो, सयणं च भणइ-एह |वंदह, साहू पडिलाभिया, अहो अहं धण्णो सपुण्णो जं तुन्भे मम घरं सयमेवागता, ताहे ते भणति-किं धरिसियामो | अम्हे एवं तुमे ?, सो भणति-ससिद्धतेण तुम्हे मया पडिलाभिया, जइ नवरं वद्धमाणसामिस्स तणएण सिद्धतेण पडिलाभेमि, तत्थ सो संबुद्धो भणइ-इच्छामि अजो! सम्म पडिचोयणा, ताहे पच्छा सावरण विहिणा पडिलाभितो, मिच्छामि दुक्कडं च कत, एवं ते सवे संबोहिया, आलोइय पडिकता विहरंति ॥ अमुमेवार्थमुपसंजिहीर्षुराह
१०सद्भावोद्भावनाभिर्मिथ्यात्वाभिनिवेशेन चात्मानं परं च तदुभयं च व्युहाहयन् व्युत्पादयन् गत आमलकल्पां नगरी, तत्र आम्रशालवने स्थितः, तत्र मित्रश्री म श्रमणोपासकः, स जानाति-यथैष निवः, अन्यदा कदाचित् तस्य(गृहे)संखडी जाता, तदा तेन निमन्त्रितः-युष्माभिः स्वयमेव गृहमागन्तव्यं,ते गताः, तदा तस्यनिविष्टस्य विपुलः खाद्यकविधिरानीतः, तदा स तस्मात् एकैकस्मात् खण्डं खण्डं ददाति, एवं कूरस्य कुसिणस्य (व्यञ्जनस्य) वस्त्रस्य, पश्चात्पादयोः पतितः, स्वजनं च भणति-आयात वन्दध्वं, साधवः प्रतिकाभिताः, अहो अहं धन्यः सपुण्यो यत्स्वयं यूयमेव मम गृहमागताः, तदा ते भणन्ति-किं धर्षिताः सो वय- | मेवं त्वया', स भणति-स्वसिद्धान्तेन यूयं मया प्रतिकाभिताः, यदि परं वर्धमानस्वामिसत्केन सिद्धान्तेन प्रतिलम्भयामि, तत्र स सम्बुद्धो भणति-इच्छा| म्यार्य ! सम्यक् प्रतिचोदनां, तदा पश्चात् श्रावकेन विधिना प्रतिलम्भितो, मिथ्या मे दुष्कृतं च कृतम् , एवं ते सर्वे संबोधिताः, भालोचितप्रतिक्रान्ता विहरन्ति ।
॥३१४॥
dain Educati
onal
For Personal & Private Use Only
wilml.jainelibrary.org