________________
आवश्यक
॥३१३॥
। कयाई सज्झायपोरुसिं करेइ, ततो ढंकेण भायणाणि उवत्तंतेण ततोहुत्तो इंगालो छूढो, ततो तीसे संघाडीए एगदेसो
हारिभद्रीदड्डो, सा भणइ-सावय! किं ते संघाडी दहा?, सो भणइ-तुन्भे चेव पण्णवेह जहा-दज्झमाणे अडड्ढे, केण तुब्भ संघाडी
यवृत्तिः
विभाग:१ दड्डा ?, ततो सा संबुद्धा भणइ-इच्छामि संमं पडिचोयणा, ताहे सा गंतूण जमालिं पण्णवेइ बहुविहं, सो जाहे न पडिवजइ ताहे सा सेससाहणो य सामि चेव उवसंपण्णाई, इतरोऽवि एगागी अणालोइयपडिकंतो कालगतो॥ एष सनहार्थः, अक्षराणि त्वेवं नीयन्ते, जेठा सुदंसणा अणोजति जमालिघरणीए नामाई, सावत्थीए नयरीए तेंदुगुजाणे जमा| लिस्स एसा दिट्ठी उप्पण्णा, तत्थ पंचसया य साहणं सहस्सं च संजईणं, एतेसिं जे सतं ण पडिबुद्धं तं ढंकेण पडिबोहियति वक्कसेसं, जमालिं मोत्तूणंति ॥ अन्ये त्वेवं व्याचक्षते-जेठा महत्तरिगा सुदंसणाऽभिहाणा भगवतो भगिणी,[४ तीसे जमाली पुत्तो, तस्स अण्णोज्जा नाम भगवतो दुहिता भारिया ॥ शेषं पूर्ववत् । गतः प्रथमो निहवः, साम्प्रतं द्वितीयं प्रतिपादयन्नाह
कदाचित्स्वाध्यायपौरुषों करोति, ततो ढकेन भाजनान्युद्गर्त्तयता ततोऽङ्गारः क्षिप्तः, ततस्तस्याः संघाव्या एकदेशो दग्धः, सा भणति-श्रावक! किं त्वया संघाटी दग्धा , स भणति-यूयमेव प्रज्ञापयत यथा-दह्यमानमदग्धं, केन युष्माकं संघाटी दग्धा, ततः सा संबुद्धा भणति-इच्छामि सम्यक् प्रतिचोदनां, तदा सा गत्वा जमालिं प्रज्ञापयति बहुविधं, स यदा न प्रतिपद्यते तदा सा शेषसाधवश्व स्वामिनमेवोपसंपन्नाः, इतरोऽपि एकाक्यनालोचितप्रतिक्रान्तः काकगतः। २ ज्येष्ठा सदर्शना अनवयेति जमालिगृहिण्या नामानि, श्रावस्त्यां नगयां तिन्दकोद्याने जमालेरेषा दृष्टिरुपना, तत्र पञ्चशतानि च साधूनां सहस्रं च संयतीना, एतेषां ये स्वयं न प्रतिबुद्धास्ते ढकेन प्रतिबोधिता इति वाक्यशेषः, जमालिं मुक्त्वेति । अन्ये त्वेवं व्याचक्षते-ज्येष्ठा-महत्तरा सुदर्शनाभिधाना भगवतो भगिनी, तस्या जमालिः पुत्रः, तस्य अनवद्या नाम भगवतो दुहिता भार्या ।
For Personal & Private Use Only
k
Jain Education International
anelibrary.org