SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ EARRIALOGUE वेति !, ते उक्तवन्तः-संस्तृतमिति, स चोत्थितो जिगमिषुरर्धसंस्तृतं दृष्ट्वा क्रुद्धः, सिद्धान्तवचनं स्मृत्वा 'क्रियमाणं कृत'मित्यादि कर्मोदयतो वितथमिति चिन्तयामास, 'क्रियमाणं कृत' मित्येतद् भगवद्वचनं वितथं, प्रत्यक्षविरुद्धत्वात्, अश्रावणशब्दवचनवत् , प्रत्यक्षविरुद्धता चास्यार्धसंस्तृतसंस्तारासंस्तृतदर्शनात् , ततश्च क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधमोऽपनीयत इति भावना, ततो यदू भगवानाह तदनृतं, किन्तु कृतमेव कृतमिति, एवं पर्यालोच्यैवमेव प्ररूपणां चकारेति, स चेत्थं प्ररूपयन् स्वगच्छस्थविरैरिदमुक्तः-हे आचार्य ! 'क्रियमाणं कृत' मित्यादि भगवद्वचनमवितथमेव, नाध्यक्षविरुद्धं, यदि क्रियमाणं क्रियाविष्टं कृतं नेष्यते ततः कथं प्राक् क्रियाऽनारम्भसमय इव पश्चादपि क्रियाऽभावे तदिष्यत इति, सदा प्रसङ्गात् , क्रियाऽभावस्याविशिष्टत्वात् , तथा यच्चोक्तं भवता 'अर्द्धसंस्तृतसंस्तारासंस्तृतदर्शनात् ' तदप्ययुक्तं, यतो यद् यदा यत्राकाशदेशे वस्त्रमास्तीयते तत्तदा तत्रास्तीर्णमेव, एवं पाश्चात्यवस्त्रास्तरणसमये खल्वसावास्तीर्ण एव, विशिष्टसमयापेक्षीणि च भगवद्वचनानि, अतोऽदोष इति ॥ एवं सो जाहे न पडिवज्जइ ताहे केइ असद्दहंता तस्स वयणं गया सामिसगासं, अण्णे तेणेव समं ठिया, पियदसणावि, तत्थेव ढंको नाम कुंभगारो समणोवासओ, तत्थ ठिया, सा | वंदितुं आगया, तंपि तहेव पण्णवेइ, सा य तस्साणुराएण मिच्छत्तं विपडिवण्णा, अजाणं परिकहेइ, तं च ढंक भणति, |सो जाणति-एसाऽवि विप्पडिवण्णा नाहवएणं, ताहे सो भणति-सम्मं अहं न याणामि एवं विसेसतरं, अण्णया एवं स यदा न प्रत्रिपद्यते तदा केचिदश्रद्दधतस्तस्य वचनं स्वामिसकाशं गताः, अन्ये तेनैव समं स्थिताः, प्रियदर्शनाऽपि, तत्रैव ढको नाम कुम्भकारः श्रमणोपासकः, तत्र स्थिता, सा वन्दितुमागता, तामपि तथैव प्रज्ञापयति, सा च तस्यानुरागेण मिथ्यात्वं विप्रतिपन्ना, आर्याभ्यः परिकथयति, तं च गई भणति, सजानाति-एषाऽपि विप्रतिपचा नाथवचनेन, तदा स भणति-सम्यगहं न जानामि एतत् विशेषतरम्, भन्यदा R IES Jain Educacio n al For Personal & Private Use Only M ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy