________________
आवश्यक
॥३१२॥
SO90SAROSAGARMATORS
खल्वव्यक्तादय इति, बोटिकप्रभवकालाभिधानं लाघवार्थमेवेति गाथार्थः ॥ अधुना सूचितमेवार्थ मूलभाष्यकृद् है।
हारिभद्रीयथाक्रमं स्पष्टयन्नाह
| यवृत्तिः चोइस वासाणि तया जिणेण उप्पाडियस्सणाणस्सातो बहुरयाण दिट्ठीसावत्थीए समुप्पण्णा॥१२५॥(मू भा
विभागः१ व्याख्या-चतुर्दशवर्षाणि तदा 'जिनेन' वीरेणोत्पादितस्य ज्ञानस्य ततोऽत्रान्तरे बहुरतानां दृष्टिः श्रावस्त्यां नगीं समुत्पन्नेति गाथार्थः॥ यथोत्पन्ना तथोपदर्शयन् सङ्ग्रहगाथामाहजेट्ठा सुदंसण जमालिऽणोज सावत्थितेंदुगुजाणे । पंचसया य सहस्सं ढंकेण जमालि मोत्तूणं॥१२६॥(मू०भा०)
व्याख्या-कुण्डपुरं नगरं, तत्थ जमाली सामिस्स भाइणिज्जो, सो सामिस्स मूले पंचसयपरिवारो पबइओ, तस्स भजा सामिणो दुहिता, तीसे नामाणि जेट्टत्ति वा सुदंसणत्ति वा अणोजत्ति वा, सावि सहस्सपरिवारा अणु|पवइया, जहा पण्णत्तीए तहा भाणियचं, एक्कारसंगा अहिजिया, सामि आपुच्छिऊण पंचसयपरिवारो जमाली सावत्थीं गतो, तत्थ तेंदुगे उज्जाणे कोहए चेइए समोसढो, तत्थ से अंततेहिं रोगो उप्पन्नो, न तरइ निसन्नो अच्छिउं, तो समणे भणियाइओ-सेज्जासंथारयं करेह, ते काउमारद्धा ॥ अत्रान्तरे जमालिदाहज्वराभिभूतस्तान् विनेयान् पप्रच्छ-संस्तृतं न कुण्डपुरं नगरं, तत्र जमालिः स्वामिनो भागिनेयः, स स्वामिनो मूले पञ्चशतपरीवारः प्रबजितः, तस्य भार्या स्वामिनो दुहिता, तस्या नामानि
॥३१२॥ | ज्येष्ठेति वा सुदर्शनेति वा अनवद्येति वा, साऽपि सहस्रपरिवारा अनुप्रवजिता, यथा प्रज्ञप्तौ तथा भणितव्यम् , एकादशाङ्गान्यधीतानि, स्वामिनमापृच्छय पञ्चशतपरीवारो जमालिः श्रावस्तीं गतः, तत्र तिन्दुक उद्याने कोष्टके चैत्ये समवस्तः, तत्र तस्यान्तप्रान्तै रोग उत्पन्नः, न शक्नोति निषण्णः स्थातुं, ततः श्रमणान् भणितवान्-शय्यासंस्तारकं कुरुत, ते कर्तुमारब्धाः.
Jain Educatio
n
al
For Personal & Private Use Only
Hainelibrary.org