SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीयवृत्ति विभागः१ ॥३१०॥ गोहामाहिलो फग्गुरक्खितो वाऽभिमतो, ततो आयरिया सवे सदावित्ता दिलुतं करिति-जहा तिणि कुडगा-निप्पावकुडो तेलकुडो घयकुडोत्ति, ते तिन्निवि हेहाहुत्ता कता निष्फावा सवेऽवि णिति, तेल्लमवि नीति, तत्थ पुण अवयवा लग्गति, तकुडे बहुं चेव लग्गइ, एवमेव अजो! अहं दुब्बलियपूसमित्तं प्रति सुत्तत्थतदुभएसु निप्फावकुडसमाणो जातो, फग्गुर- क्खितं प्रति तेल्लकुडसमाणो, गोट्ठामाहिलं प्रति घतकुडसमाणो, अतो एस सुत्तेण य अत्थेण य उवगतो दुब्बलियपूसमित्तो तुभ आयरिओ भवउ, तेहिं पडिच्छितो, इयरोवि भणिओ-जहाऽहं वट्टिओ फग्गुरक्खियस्स गोठामाहिलस्स य तहा तुम्हेहिं वट्टियवं, ताणिविभणियाणि-जहा तुन्भे मम वट्टियाणि तहा एयस्स वट्टेजह, अविय-अहं कए वा अकए वान रूसामि, एस न खमहिति, तो सुतरामेव एयस्स वदे॒जाह,एवं दोवि वग्गे अप्पाहेत्ता भत्तं पच्चक्खाइउं देवलोगं गता। गोहामाहिलेणविसुतं जहाआयरिया कालगता, ताहे आगतो पुच्छइ-कोगणहरो ठविओ?, कुडगदिलुतोयसुतो, तओ सो वीसुंपडिस्सए ठाइऊणागतो गोष्ठमाहिलः फल्गुरक्षितो वाऽभिमतः, तत आचार्याः सर्वान् शब्दयित्वा दृष्टान्तं कुर्वन्ति-यथा त्रयः कुटा:-निष्पावकुटस्तैलकुटो घृतकुट इति, ते त्रयोऽपि अाङ्मुखीकृता निष्पावाः सर्वेऽपि निर्गच्छन्ति, तैलमपि निर्गच्छति, तन्त्र पुनरवयवा लगन्ति, घृतकुटे बढेव लगति, एवमेवार्याः! अहं दुर्बलिकापुष्पमित्रं प्रति सूत्रार्थतदुभयेषु निष्पावकुटसमानो जातः, फल्गुरक्षितं प्रति तैलकुटसमानः, गोष्ठमाहिलं प्रति घृतकुटसमानः, अत एष सूत्रेण चार्थेन चोपगतो दुर्बलिकापुष्पमित्रो युष्माकमाचार्यों भवतु, तैः प्रतीप्सितः, इतरोऽपि भणितः-यथाऽहं वृत्तः फल्गुरक्षिते गोष्ठमाहिले च तथा त्वयाऽपि वर्तितव्यं, तेऽपि | भणिता:-यथा यूयं मयि वृत्तास्तथैतस्मिन् वर्तेध्वम् , अपिच-अहं कृते वा अकृते वा नारुषमेष न क्षमिष्यते, ततः सुतरामेवैतस्मिन् वर्तेध्वम् , एवं द्वावपि | वौं संदिश्य भक्तं प्रत्याख्याय देवलोकं गताः । गोष्ठमाहिलेनापि श्रुतं-यथा आचार्याः कालगताः, तदा आगतः पृच्छति-को गणधरः स्थापितः, कुटदृष्टान्तश् श्रुतः, ततः स पृथा प्रतिश्रये स्थित्वा आगतः ॥३१०॥ dan Educational onal For Personal & Private Use Only B alnelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy