________________
तेर्ण चेव अप्पसत्तत्तणेण निदाणं काहिंति तो वच्चामि ततो चिन्धं काउं वच्च, ततो सक्को तस्स उवस्सयस्त अण्णहुत्तं काउं दारं गतो, ततो आगता संजया पेच्छंति, कतो एयस्स दारं ?, आयरिएहिं वाहिरित्ता - इतो एह, सिहं च जहा सक्को आगतो, ते भांति - अहो अम्हेहिं न दिट्ठो, कीस न मुहुत्तं धरितो ?, तं चैव साहइ - जहा अप्पसत्ता मणुया निदाणं काहिन्ति तो पाडिहेरं काऊण गतो, एवं ते देविंदवंदिया भवंति । ते कयाइ विहरंता दसपुरं गया, महुराए अकिरिया - वादी उहितो, नत्थि माया नत्थि पिया एवमादिनाहियवादी, तहियं च नत्थि वाई, ताहे संघेग संघाडओ अज्जरक्खियसगासं पेसिओ, जुगपहाणा ते, ते आगंतूण तेसिं साहिंति, ते य महल्ला, ताहे तेहिं माउलो गोट्ठामहिलो पेसिओ, तस्स वादलद्धी अस्थि, तेण गंतूण सो वादी विणिग्गिहितो, पच्छा सावगेहिं गोडामाहिलो धरितो, तत्थेव वासारत्तं ठितो । इतोय आयरिया चिंतंति को गणहरो भवेज्जा ?, ताहे णेहिं दुब्बलियपूसमित्तो समक्खितो, जो पुण से सयणवग्गो तेसिं
१ तेनैवाल्पसरवत्वेन निदानं करिष्यन्ति ततो ब्रजामि, ततश्चिद्धं कृत्वा ब्रज, ततः शक्रस्तस्य उपाश्रयस्यान्यतः कृत्वा द्वारं गतः, तत आगताः संयताः पश्यन्ति, कुतो द्वारमेतस्य ?, आचार्यैर्व्याहृताः- इत आयात, शिष्टं च यथा शक्र आगतवान्, ते भगन्ति - अहो अस्माभिर्न दृष्टः, कथं न मुहूर्त्त धृतः, तदेव कथयति - यथाऽल्पसत्त्वा मनुजा निदानं करिष्यन्ति तत् प्रातीहार्यं कृत्वा गतः, एवं ते देवेन्द्रवन्दिता भवन्ति । ते कदाचित् विहरन्तो दशपुरं गताः, मथुरायामक्रियावादी उत्थितः नास्ति माता नास्ति पिता एवमादिनास्तिकवादी, तत्र च नास्ति वादी, तदा संधेन संघाटक आर्यरक्षितसकाशं प्रेषितो युगप्रधानास्ते, तौ आगत्य तेभ्यः कथयतः, ते च वृद्धाः, तदा तैर्मातुलो गोष्ठमाहिल: प्रेषितः, तस्य वादलब्धिरस्ति, तेन गत्वा स वादी विनिगृहीतः पश्चात् श्रावकैः गोष्ठमाहिलो घृतः, तत्रैव वर्षारानं स्थितः । इतश्चाचार्याश्चिन्तयन्ति को गणधरो भवेत् ?, तदा तैर्दुर्बलिकापुष्पमित्रः समाख्यातः ( निर्धारितः ), यः पुनस्तेषां स्वजन वर्गस्तस्य
Jain Education International
For Personal & Private Use Only
Painelibrary.org