________________
आवश्यक- भणइ-अत्थि पुण भारहे वासे कोइ जो निओए वागरेजा ?, भगवता भणितं-अत्थि अजरक्खितो, ततो माहणरूवेण हारिभद्री
६ सो आगतो, तं च थेररूवं करेऊण पवइएसु निग्गएसु अतिगतो, ताहे सो वंदित्ता पुच्छइ-भगवं! मज्झ सरीरे महल्ल-18 यवृत्तिः ॥३०९॥ वाही इमो, अहं च भत्तं पच्चक्खाएज ततो जाणह मम केत्तियं आऊयं होजा?, जविएहिं किर भणिया आऊसेढी,
विभाग:१ तत्थ उवउत्ता आयरिया जाव पेच्छंति आउं वरिससतमहियं दो तिन्नि वा, ताहे चिंतेइ-भारहो एस मणुस्सो न भवइ, विजाहरो वा वाणमंतरो वा, जाव दो सागरोवमाइं ठिती, ताहे भमुहाओ हत्थेहिं उक्खिवित्ता भणइ-सक्को भवाणं,
ताहे सर्व साहइ-जहा महाविदेहे मए सीमंधरसामी पुच्छितो, इहं चम्हि आगतो, तं इच्छामि सोउं निओयजीवे, हताहे से कहिया, ताहे तुहो आपुच्छइ-वच्चामि ?, आयरिया भणंति-अच्छह मुहुत्तं, जाव संजता एन्ति, एत्ताहे
दुक्कहा संजाता, थिरा भवंति जे चला, जहा एत्ताहेऽवि देविंदा एन्तित्ति, ततो सो भणति-जइ ते ममं पेच्छंति
१ भणति-अस्ति पुनर्भारते वर्षे कश्चित् यो निगोदान् व्याकुर्यात् !, भगवता भणितम्-अस्ति आर्यरक्षितः, ततो ब्राह्मणरूपेण स आगतः, तच्च स्थविररूपं कृत्वा प्रवजितेषु निर्गतेषु अतिगतः, तदा स वन्दित्वा पृच्छति-भगवन् ! मम शरीरे महान् व्याधिरयम् , अहं च भक्तं प्रत्याख्यायां ततो ज्ञापयत मम कियदायुरस्ति ?, यविकेषु किल भणिता आयुश्रेणिः, तत्रोपयुक्ता आचार्या यावत्पश्यन्ति आयुर्वर्षशतमधिकं द्वेत्रीणि वा, तदा चिन्तयति-भारत एष मनुष्यो न भवति, विद्याधरो वा व्यन्तरो वा, यावत् द्वे सागरोपमे स्थितिः, तदा भ्रवौ हस्ताभ्यामुत्क्षिप्य भणति-शको भवान्, तदा सर्व कथयति-यथा महाविदेहेषु मया सीमन्धरस्वामी पृष्टः, इह चास्यागतः, तदिच्छामि श्रोतुं निगोदजीवान्, तदा तस्मै कथिताः, तदा तुष्ट आपृच्छति-बजामि ?, आचार्या भणन्ति-तिष्ठत मुहूर्त, यावत्संयता आयान्ति, अधुना दुष्कथा संजाता, स्थिरा भवन्ति ये चलाः, यथाऽधुनाऽपि देवेन्द्रा आयान्तीति, ततः स भणति-यदि ते मां पश्यन्ति.
॥३०९॥
dain Educati
o
nal
For Personal & Private Use Only
XMainelibrary.org