SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आवश्यक ॥३०८॥ विसूरइ जाव परिवाडी आलावगस्स एइ ताव पलिभजइ, सो आयरिए भणइ-अहं सुत्तमंडलीए विसूरामि, जओ चिरेण | हारिभद्रीआलावगो परिवाडीए एइ, तो मम वायणायरियं देह, ततो आयरिएहिं दुब्बलियपुस्समित्तो तस्स वायणायरिओ दिण्णो, यवृत्तिः ततो सो कइवि दिवसे वायणं दाऊण आयरियमुवष्ठितो भणइ-मम वायणं देंतस्स नासति, जं च सण्णायघरे नाणुप्पे विभागः १ हियं, अतो मम अज्झरंतस्स नवमं पुर्व नासिहिति, ताहे आयरिया चिंतेति-जइ ताव एयस्स परममेहाविस्स एवं झरं- तस्स नासइ अन्नस्स चिरन चेव-अतिसयकओवओगो मतिमेहाधारणाइपरिहीणे । नाऊण संसपुरिसे खेत्तं कालाणु-IN भावं च ॥१॥ सोऽणुग्गहाणुओगे वीसुं कासी य सुयविभागेण । सुहगहणादिनिमित्तं णए य सुणिगूहियविभाए ॥२॥ सविसयमसदहंता नयाण तंमत्तयं च गेण्हता । मन्नंता य विरोहं अप्परिणामाइपरिणामा ॥३॥गच्छिज मा हु मिच्छं परिणामा य सुहमाऽइबहुभेया । होजाऽसत्ता घेत्तुं ण कालिए तो नयविभागो॥४॥ यदुक्तम्-'अनुयोगस्ततः कृतश्चतुर्डे' ति, तत्रानुयोगचातुर्विध्यमुपदर्शयन्नाह मूलभाष्यकार: विषीदति यावत् परिपाट्यालापकस्यायाति तावत्प्रतिभज्यते, स आचार्यान् भणति-अहं सूत्रमण्डल्यां विषीदामि, यतश्चिरेणालापकः परिपाट्याऽऽ-याति, | तन्मह्यं वाचनाचार्य दत्त, तत आचार्यैर्दुबलिकापुष्पमित्रस्तसै वाचनाचार्यों दत्तः, ततः स कतिचिदपि दिवसान् वाचनां दत्त्वाऽऽचार्यमुपस्थितो भणति-मम | वाचनां ददतो नश्यति, यच्च सज्ञातीयगृहे नानुप्रेक्षितम् , अतो ममास्सरतो नवमं पूर्व नक्ष्यति, तदा आचार्याश्चिन्तयन्ति-यदि तावदेतस्य परममेधाविन एवं ॥३०८॥ स्मरतो नश्यति अन्यस्य चिरनष्टमेव । कृतातिशयोपयोगो मतिमेधाधारणाभिः परिहीणान् । ज्ञात्वा शेषपुरुषान् क्षेत्रं कालानुभावं च ॥ १ ॥ सोऽनुग्रहाय | | अनुयोगान् पृथक् अकार्षीच्च श्रुतविभागेन । सुखग्रहणादिनिमित्तं नयांश्च सुनिगूहितविभागान् ॥ २॥ स्वविषयमश्रद्दधतो नयानां तन्मात्रं च गृह्णन्तः । मन्यमा-- | नाश्च विरोधमपरिणामा अतिपरिणामाः (च)॥२॥ गमत मा मिथ्यात्वं परिणामाश्च सूक्ष्मा अतिबहुभेदाः । भवेयुरशक्ता ग्रहीतुं न कालिके ततो नयविभागः ॥४॥ dain Educa ional For Personal & Private Use Only K a lnelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy