________________
आयरिया भणंति-अम्ह झाणं, एस तुम्भ जो निएलओ दुबलियपुस्समित्तो एस झाणेण चेव दुबलो, ताणि भणंति-| एस गिहत्थत्तणे निद्धाहारेहिं बलिओ, इयाणिं नत्थि, तेण दुब्बलो, आयरिओ भणइ-एस नेहेण विणा न कयाइ जेमेइ, ताणि भणंति-कतो तुम्भं नेहो ?, आयरिया भणंति-घतपूसमित्तो आणेइ, ताणि न पत्तियंति, ताहे आयरिया भणंतिएस तुम्ह मूले किं आहारेत्ताइतो?, ताणि भणंति-निद्धपेसलाणि आहारेत्ताइतो, तेसिं संबोहणाए घरं ताणं विसजिओ, एत्ताहे देह, तहेव दाउं पयत्ताणि, सोऽवि झरइ, तंपि नजइ छारे छुब्भइ, ताणि गाढयरं देति, ततो निविण्णाणि, ताहेर भणिओ-एत्ताहे मा झरउ, अंतपंतं च आहारेइ, ताहे सो पुणोऽवि पोराणसरीरो जातो, ताहे ताण उवगतं, धम्मो कहिओ, सावगाणि जायाणि । तत्थ य गच्छे इमे चत्तारि जणा पहाणा तंजहा-सो चेव दुब्बलियपूसमित्तो विंझो फग्गुरक्खितो गोडामाहिलोत्ति, जो विंझो सो अतीव मेहावी, सुत्तत्थतदुभयाणं गहणधारणासमत्थो, सो पुण सुत्तमंडलीए
आचाया भणन्ति-अस्माकं ध्यानम् , एष युष्माकं यो निजको दुर्बलिकापुष्पमित्र एष ध्यानेनैव दुर्बलः, ते भणन्ति-एष गृहस्थत्वे स्निग्धाहारैलिकः, | इदानीं नास्ति, तेन दुर्बलः, आचार्यों भणति-एष स्नेहेन विना न कदाचित् जेमति, ते भणन्ति-कुतो युष्माकं स्नेहः!, आचार्या भणन्ति-घृत पुष्पमित्र आनयति, |ते न प्रतियन्ति, तदा आचार्या भणन्ति-एष युष्माकं मूले किमाहृतवान् ?, ते भणन्ति-स्निग्धपेशलानि आहृतवान् , तेषां संबोधनाय गृहे तेषां विसृष्टः, अधुना दत्त, तथैव दातुं प्रवृत्ताः, सोऽपि स्मरति, तदपि ज्ञायते क्षारे क्षिप्यते (यथा ), ते गाढतरं ददति, ततो निर्विण्णानि, तदा भणितः-अधुना मा सार्षीः, अन्तप्रान्तं चाहारयति, तदा स पुनरपि पुराणशरीरो जातः, तदा तेषामुपगतं, धर्मः कथितः, श्रावका जाताः । तत्र च गच्छे इमे चत्वारो जनाः प्रधानास्तद्यथा| स एव दुर्बलिकापुष्पमित्रः विन्ध्यः फल्गुरक्षितः गोष्ठमाहिल इति, यो बिन्ध्यः सोऽतीव मेधावी, सूत्रार्थतदुभयानां ग्रहणधारणासमर्थः, स पुनः सूत्रमण्डल्यां
dain Education
a
For Personal & Private Use Only
Allenelibrary.org