________________
eese
सूत्रकृताङ्गं संरम्भसमारम्भारम्भरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रव्रजिता अपि सन्तः कर्तव्यैर्गृहस्थेभ्यो न भिद्यन्ते, गृहस्था इव ||| समया० शीलाङ्का- तेऽपि सर्वावस्थाः पञ्चमूनाव्यापारोपेता इत्यर्थः ॥१॥ एवम्भूतेषु च तीर्थिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तदर्शयितुमाह-'त'
उद्देशः ४ चाीयवृपाखण्डिकलोकमसदुपदेशदानाभिरतं 'परिज्ञाय' सम्यगवगम्य यथैते मिथ्याखोपहतान्तरात्मानः सद्विवेकशून्या नात्मने हिता
कृत्योपदेचियुतं IAS यालं नान्यसै इत्येवं पर्यालोच्य भावभिक्षुः संयतो 'विद्वान् विदितवेद्यः तेषु 'न मूर्छयेत्' न गाय विदध्यात् , न तैः
शवि० ॥४८॥
सह संपर्कमपि कुर्यादित्यर्थः । किं पुनः कर्तव्यमिति पश्चार्द्धन दर्शयति-'अनुत्कर्षवानिति' अष्टमदस्थानानामन्यतमेनाप्युत्सेकमकुर्वन् तथा 'अप्रलीन:' असंबद्धस्तीथिकेषु गृहस्थेषु पार्श्वस्थादिषु वा संश्लेषमकुर्वन् 'मध्येन' रागद्वेषयोरन्तरालेन संचरन् । 'मुनिः' जगत्रयवेदी 'यापयेद्' आत्मानं वर्तयेत् , इदमुक्तं भवति–तीथिकादिभिः सह सत्यपि कथञ्चित्संबन्धे त्यक्ताहङ्कारेण | तथा भावतस्तेष्वप्रलीयमानेनारक्तद्विष्टेन तेषु निन्दामात्मनश्च प्रशंसां परिहरता मुनिनाऽऽत्मा यापयितव्य इति ॥२॥ किमिति ते | तीर्थिकास्त्राणाय न भवन्तीति दर्शयितुमाह__ सपरिग्गहा य सारंभा, इहमेगेसिमाहियं । अपरिग्गहा अणारंभा, भिखू ताणं परिखए ॥३॥
॥४८॥ ___ कडेसु घासमेसेजा, विऊ दत्तेसणं चरे । अगिद्धो विप्पमुक्को अ, ओमाणं परिवजए ॥ ४ ॥
सह परिग्रहेण धनधान्यद्विपदचतुष्पदादिना वर्तन्ते तदभावेऽपि शरीरोपकरणादौ मृीवन्तः सपरिग्रहाः, तथा सहारम्भेणजीवोपमोदिकारिणा व्यापारेण वर्तन्त इति तदभावेऽप्यौद्देशिकादिभोजिखात्सारम्भाः-तीर्थकादयः, सपरिग्रहारम्भकखेनैव
0000000000000000000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org