________________
कर्तृवाद
सूत्रकृताङ्गं || चयस्तदुपचयाच्च शुद्ध्यभावः शुद्ध्यभावाच्च मोक्षाभावः, न च मुक्तानामपगताशेषकर्मकलङ्कानां कृतकृत्यानामपगताशेषयथाव-18|| १समया० शीलाङ्का- स्थितवस्तुतत्त्वानां समस्तुतिनिन्दानामपगतात्मात्मीयपरिग्रहाणां रागद्वेषानुषङ्गः, तदभावाच्च कुतः पुनः कर्मबन्धः ?, तद्वशाच उद्देशः ३ चायीयवृ- संसारावतरणमित्यर्थः, अतस्ते यद्यपि कथञ्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यग्ज्ञानाभावान्न ते सम्यगनुष्ठानभाज इति
त्रिशशित्तियुतं | स्थितम् । अपिच-सर्वेऽप्येते प्रावादुकाः 'स्वकं स्वकम्' आत्मीयमात्मीयं दर्शनं खदर्शनानुरागादाख्यातारः-शोभनखेन
निरास: ॥४६॥
प्रख्यापयितार इति, न च तत्र विदितवेद्येनास्था विधेयेति ॥१३॥ पुनरन्यथा कृतवादिमतमुपदर्शयितुमाह-ते कृतवादिनः शैवैकदण्डिप्रभृतयः स्वकीये स्वकीये उपविष्ठन्त्यसिनित्युपस्थान-खीयमनुष्ठानं दीक्षागुरुचरणशुश्रूषादिकं तमिन्नेव 'सिद्धिम्' अशेपसांसारिकप्रपञ्चरहितस्वभावामभिहितवन्तो 'नान्यथा' नान्येन प्रकारेण सिद्धिरवाप्यत इति, तथाहि-शैवा दीक्षात एव मोक्ष | इत्येवं व्यवस्थिताः, एकदण्डिकास्तु पञ्चविंशतितत्त्वपरिज्ञानान्मुक्तिरित्यभिहितवन्तः,तथाऽन्येऽपि वेदान्तिका ध्यानाध्ययनसमाधि|मार्गानुष्ठानात्सिद्धिमुक्तवन्त इत्येवमन्येऽपि यथाखं दर्शनान्मोक्षमार्ग प्रतिपादयन्तीति, अशेषद्वन्द्वोपरमलक्षणायाः सिद्धिप्राप्तेरधस्ता
तु-प्रागपि यावदद्यापि सिद्धिप्राप्तिन भवति तावदिहैव जन्मन्यसदीयदर्शनोक्तानुष्ठानानुभावादष्टगुणैश्वर्यसद्भावो भवतीति दर्शयति |-आत्मवशे वर्तितुं शीलमस्येति वशवर्ती-वशेन्द्रिय इत्युक्तं भवति, न ह्यसौ सांसारिकैः स्वभावैरभिभूयते, सर्वे कामा-अभिलाषा अर्पिता:-संपन्ना यस्य स सर्वकामसमर्पितो, यान् यान कामान् कामयते ते तेऽस्य सर्वे सिध्यन्तीतियावत् , तथाहि-सिद्धेरारादष्ट
IS॥४६॥ गुणैश्वर्यलक्षणा 'सिद्धिर्भवति तद्यथा-अणिमा लघिमा महिमा प्राकाम्यमीशिखं वशित्वं प्रतिघातित्वं यत्र कामावसायिखमिति ॥ १४ ॥ तदेवमिहैवामदुक्तानुष्ठायिनोष्टगुणैश्वर्यलक्षणा सिद्धिर्भवत्यमुत्र चाशेषद्वन्द्वोपरमलक्षणा सिद्धिर्भवतीति दर्शयितुमाह
Seeeeeeeeeeeeeeeeeeeeek
Jain Education temasonal
For Personal & Private Use Only
www.jainelibrary.org