SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ eeseseer सूत्रकृताङ्ग शीलाङ्काचाीयवृत्तियुतं जगत्कर्त ॥४४॥ प्रसङ्गात् , नाप्यन्यतोऽनवस्थापत्तेरिति, यथाऽनुत्पन्नमेव प्रधानाद्यनादिभावेनाऽऽस्ते तल्लोकोऽपि किं नेष्यते ?, अपिच-सत्वर १ समया० जस्तमसां साम्यावस्था प्रधानमित्युच्यते, न चाविकृतात्प्रधानान्महदादेरुत्पत्तिरिष्यते भवद्भिः, न च विकृतं प्रधानव्यपदेशमास्क-18 उद्देशः ३ न्दतीत्यतो न प्रधानान्महदादेरुत्पत्तिरिति, अपिच-अचेतनायाः प्रकृतेः कथं पुरुषार्थ प्रति प्रवृत्तिः? येनाऽऽत्मनो भोगोपपत्त्या सृष्टिः स्यादिति, प्रकृतेरयं स्वभाव इति चेदेवं तर्हि खभाव एव बलीयान् यस्तामपि प्रकृति नियमयति, तत एव च लोकोऽ- त्ववाद: प्यस्तु, किमदृष्टप्रधानादिकल्पनयेति ?, अथादिग्रहणात्स्वभावस्यापि कारणखं कैश्चिदिष्यत इति चेदस्तु, न हि स्वभावोऽभ्युपगम्यमानो नःक्षतिमातनोति, तथाहि-खो भावः स्वभावः-खकीयोत्पत्तिः, सा च पदार्थानामिष्यत एवेति । तथा यदुक्तं 'नियतिकृतोऽयं लोक' इति, तत्रापि नियमनं नियतिर्यद्यथाभवनं नियतिरित्युच्यते, सा चाऽऽलोच्यमाना न स्वभावादतिरिच्यते, यच्चाभ्यधायि–'स्वयम्भुवोत्पादितो लोक' इति, तदप्यसुन्दरमेव, यतः स्वयम्भूरिति किमुक्तं भवति ?, किं यदाऽसौ भवति तदा खतत्रोऽन्यनिरपेक्ष एव भवति अथानादिभवनात्स्वयम्भूरिति व्यपदिश्यते ?, तद्यदि स्वतत्रभवनाभ्युपगमस्तद्वल्लोकस्यापि भवनं किं नाभ्युपेयते ?, किं स्वयम्भुवा ?, अथानादिस्ततस्तस्यानादिखे नित्यवं, नित्यस्य चैकरूपखात्कर्तृखानुपपत्तिः, तथा वीतराग-1 खात्तस्य संसारवैचित्र्यानुपपत्तिः, अथ सरागोऽसौ ततोऽस्मदाद्यव्यतिरेकात्सुतरां विश्वस्याकर्ता, मूर्तामूर्तादिविकल्पाश्च प्राग्वदा-18 | योज्या इति । यदपि चात्राभिहितं-'तेन मारः समुत्पादितः, स च लोक व्यापादयति', तदप्यकर्तृवस्याभिहितखात्प्रलापमात्र ॥४४॥ | मिति । तथा यदुक्तम् 'अण्डादिक्रमजोऽयं लोक' इति, तदप्यसमीचीनं, यतो यास्वप्सु तदण्डं निसृष्टं ता यथाऽण्डमन्तरेणाभूवन् | र तथा लोकोऽपि भूत इत्यभ्युपगमे न काचिद्वाधा दृश्यते, तथाऽसौ ब्रह्मा यावदण्डं सृजति तावल्लोकमेव कसानोत्पादयति ?, किम-17 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy