________________
seee
सूत्रकृताङ्गं शीलाङ्काचार्यायवृ
त्तियुतं
॥४१॥
|| ईर्यापथः सांपरायिकं च, अथवा-पूर्वबद्धा निकाचिताद्यवस्थाः कर्मप्रकृतीनयत्यपूर्वाश्चादत्ते, तथा चागमः-"आहाकम्म १समया०
णं भुञ्जमाणे समणे कइ कम्मपयडीओ बंधइ ?, गोयमा ! अकम्मपयडीओ बंधइ, सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ उद्देशः३ | करेइ, चियाओ करेइ, उवचियाओ करेइ, हस्सठिइयाओ दीहठिइयाओ करेइ' इत्यादि । ततश्चैवं शाक्यादयः परतीर्थिकाः खयू- आधाकथ्या वा आधाकर्म भुञ्जाना द्विपक्षमेवाऽऽसेवन्त इति सूत्रार्थः॥१॥ इदानीमेतेषां सुखैषिणामाधाकर्मभोजिनां कटुकविपाकावि
कर्मोपभो
गफलं र्भावनाय श्लोकद्वयेन दृष्टान्तमाह-'तमेव आधाकर्मोपभोगदोषम् 'अजानाना' विषमः-अष्टप्रकारकर्मबन्धो भवकोटिभिरपि || दुर्मोक्षः चतुर्गतिसंसारो वा तस्मिन्नकोविदाः, कथमेप कर्मबन्धो भवति? कथं वा न भवति ? केन वोपायेनायं संसारार्णवस्तीर्यत || इत्यत्राकुशलाः, तस्मिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्तीति । अत्र दृष्टान्तमाह-यथा 'मत्स्याः ' पृथुरोमाणो विशाल:-समुद्रस्तत्र भवा वैशालिकाः विशालाख्यविशिष्टजात्युद्भवा वा वैशालिकाः विशाला एव (वा) वैशालिकाःबृहच्छरीरास्ते एवंभूता महामत्स्या 'उदकस्याभ्यागमे' समुद्रवेला(यामागता)यां सत्यां प्रबलमरुद्वेगोद्भूतोत्तुङ्गकल्लोलमालाऽपनुन्नाः | सन्त उदकस्य प्रभावेन नदीमुखमागताः पुनर्वेलाऽपगमे तस्मिन्नुदके शुष्के वेगेनैवापगते सति बृहत्त्वाच्छरीरस्य तसिन्नेव धुनीमुखे || | विलना अवसीदन्त आमिषानुभिर्द कड़ेश्च पक्षिविशेषैरन्यैश्च मांसवसार्थिभिमत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं |
॥४१॥ दुःखसमुद्घातमनुभवन्तः अशरणा 'घातं' विनाशं 'यान्ति' प्राप्नुवन्ति, तुरवधारणे, त्राणाभावाद्विनाशमेव यान्तीति श्लोकद-|
१ आधाकर्म भुजानः श्रमणः कति कर्मप्रकृतीबंध्नाति ? गौतम ! अष्टकर्मप्रकृतीनाति, शिथिलबन्धनबद्धा गाढवन्धनबद्धाः करोति चिताः करोति उपचिताः || | करोति हस्खकालस्थितिका दीर्घकालस्थितिकाः करोति।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org