SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Leseseeeeeeeeeeeeercedesesenes जं किंचि उ पूइकडं, सड्डीमागंतुमीहियं । सहस्संतरियं भुंजे, दुपक्खं चेव सेवइ ॥१॥ तमेव अवियाणंता, विसमंसि अकोविया । मच्छा वेसालिया चेव, उदगस्सऽभियागमे ॥२॥ उदगस्स पभावेणं, सुकं सिग्धं तमिति उ । ढंकेहि य कंकेहि य, आमिसत्थेहिं ते दुही ॥३॥ एवं तु समणा एगे, वदृमाणसुहेसिणो । मच्छा वेसालिया चेव, घातमेस्संति णंतसो ॥ ४॥ | अस्य चानन्तरसूत्रेण सहायं संबन्ध-इहानन्तरोद्देशकपर्यन्तसूत्रे भिहितम् , 'एवं तु श्रमणा एके' इत्यादि, तदिहापि संबध्यते, || एके श्रमणा यत्किश्चित्पूतिकृतं भुञ्जानाः संसारं पर्यटन्तीति, परम्परसूत्रे खभिहितं 'बुझिज' इत्यादि, यत्किश्चित्पूतिकृतं तद्बुध्ये| तेति, एवमन्यैरपि सूत्रैरुत्प्रेक्ष्य संवन्धो योज्यः । अधुना मूत्रार्थः प्रतीयते–'यत्किश्चि'दिति आहारजातं स्तोकमपि, आस्तां | तावत्प्रभूतं, तदपि 'पूतिकृतम्' आधाकर्मादिसिक्थेनाप्युपसृष्टम् , आस्तां तावदाधाकर्म, तदपि न स्वयंकृतम् , अपि तु 'श्रद्धा वता' अन्येन भक्तिमतापरान् आगन्तुकानुद्दिश्य 'ईहितं' चेष्टितं निष्पादितं, तच्च सहस्रान्तरितमपि यो 'भुञ्जीत' अभ्यK|| वहरेदसौ 'द्विपक्षं गृहस्थपक्षं प्रवजितपक्षं चाऽऽसेवते, एतदुक्तं भवति-एवंभूतमपि परकृतमपरागन्तुकयत्यर्थं निष्पादितं यदाधा| कर्मादि तस्य सहस्रान्तरितस्यापि योऽवयवस्तेनाप्युपसृष्टमाहारजातं भुञ्जानस्य द्विपक्षसेवनमापद्यते, किं पुनः य एते शाक्यादयः खयमेव सकलमाहारजातं निष्पाद्य स्वयमेव चोपभुञ्जते ?, ते च सुतरां द्विपक्षसेविनो भवन्तीत्यर्थः, यदिवा-'द्विपक्ष'मिति Reseakseeeeeeeeeeeeeeeee | तावत्प्रभूतं, तदपि 'पूतिकृत बन्यो योज्यः । अधुना मुत्रार्थः प्रशासभिहितं 'बुझिज' इत्यादि, या Jain Educatio n al For Personal & Private Use Only w.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy