SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं eseesese Reeeeeeeeeeeee आस्राविणी सच्छिद्रेत्यर्थः, तां तथाभूतां नावं यथा जात्यन्धः समारुह्य 'पारं' तटम् 'आगन्तुं प्राप्नुमिच्छत्यसौ, तस्याश्चास्रा- १समया० विणीत्वेनोदकप्लुतखात् 'अन्तराले' जलमध्य एव 'विषीदति' वारिणि निमजति तत्रैव च पश्चखमुपयातीति ॥३१॥ साम्प्रतं उद्देशः३ दार्टान्तिकयोजनार्थमाह-'एव'मिति यथाऽन्धः सच्छिद्रां नावं समारूढः पारगमनाय नालं तथा श्रमणा एके शाक्यादयो || चतुर्विध| मिथ्या विपरीता दृष्टिर्येषां ते मिथ्यादृष्टयः तथा पिशिताशनानुमतेरनार्याः स्वदर्शनानुरागेण 'संसारपारकाक्षिणो' मोक्षा- कर्मचयाभिलाषुका अपि सन्तस्ते चतुर्विधकर्मचयानभ्युपगमेनानिपुणखाच्छासनस्य 'संसारमेव' चतुर्गतिसंसरणरूपम् 'अनुपर्यटन्ति' भाववाद भूयोभूयस्तत्रैव जन्मजरामरणदौर्गत्यादिक्लेशमनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्षसुखमाप्नुवन्ति, इति ब्रवीमीति | पूर्ववदिति ॥ ३२ ॥ इति सूत्रकृताङ्गे समयाख्याध्ययनस्य द्वितीयोद्देशकः समाप्तः ॥ ॥४०॥ कोर ॥ अथ प्रथमाध्ययने तृतीयोदेशकः प्रारभ्यते ॥ 000000- - द्वितीयोद्देशकानन्तरं तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः-अध्ययनार्थाधिकारः खसमयपरसमयप्ररूपणेति, तत्रोद्देशकद्वयेन खपरसमयप्ररूपणा कृता अत्रापि सैव क्रियते, अथवाऽऽद्ययोरुद्देशकयोः कुदृष्टयः प्रतिपादितास्तदोषाश्च तदिहापि तेषामाचारदोषः प्रदीत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य चखार्यनुयोगद्वाराणि व्यावास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् ॥४०॥ dain Education Mentional For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy