________________
लो?, भवत्येवेत्यर्थः । एवमपिजतच तदस्तीत्येतद्दर्शयितुमाह - 'थावरका सामना सकाये समु-18
देतोरित्यर्थः । तत्र प्रतिज्ञाभङ्गकारणमाह-'संसारिया इत्यादि, संसारो विद्यते येषां ते सांसारिकाः, खलुरलङ्कारे, 'प्राणा जन्तवः स्थावराः 'प्राणिनः पृथिव्यप्तेजोवायुवनस्पतयः सन्तोऽपि तथाविधकर्मोदयात्रसतया-त्रसबेन द्वीन्द्रियादिभावेन प्रत्या-15 | यान्ति-उत्पद्यन्ते, तथा वसा अपि स्थावरतयेति, एवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिज्ञाविलोपः, तथाहि-नाग-19 |रिको मया न हन्तव्य इत्येवंभूता येन प्रतिज्ञा गृहीता स यदा बहिरारामादौ व्यवस्थितं नागरिकं व्यापादयेत् किमेतावता तस्य
न भवेत्प्रतिज्ञाविलोपः, एवमत्रापि येन त्रसवधनिवृत्तिः कृता स यदा तमेव सं प्राणिनं स्थावरकायस्थितं व्यापादयेत् किं| | तस्य न भवेत्प्रतिज्ञाविलोपः, भवत्येवेत्यर्थः । एवमपि त्रसस्थावरकाये समुत्पन्नानां त्रसानां यदि तथाभूतं किश्चिदसाधारणं लिङ्ग स्यात् ततस्ते त्रसाः स्थावरखेनाप्युत्पन्नाः शक्यन्ते परिहर्तु, न च तदस्तीत्येतद्दर्शयितुमाह-'थावरकायाओ'इत्यादि, स्थावरकायात्सकाशाद्विविधम् - अनेकैः प्रकारैः प्रकर्षेण मुच्यमानाः स्थावरकायायुषा तद्योग्यैश्चापरैः कर्मभिः सर्वात्मना उसकाये समुत्पद्यन्ते, तथा त्रसकायादपि सर्वात्मना विमुच्यमानास्तत्कर्मभिः स्थावरकाये समुत्पद्यन्ते, तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गाभावात्प्रतिज्ञालोप इत्येतत्सूत्रेणैव दर्शयितुमाह-'तेसिं च ण'मित्यादि, 'तेषां च' सानां स्थावरकाये समुत्पन्नानां गृहीतत्रसपा| णातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तखेनैतत्स्थावराख्यं घासं स्थानं भवति, तसादनिवृत्तखात्तस्येति ॥ तदेवं व्यवस्थिते | नागरिकदृष्टान्तेन त्रसमेव स्थावरखेनायात व्यापादयतोऽवश्यंभावी प्रतिज्ञाविलोपो यतः तत एव मदुक्तया वक्ष्यमाणनीत्या प्रत्याख्यानं कुर्वतां सुप्रत्याख्यातं भवति, एवमेव च प्रत्याख्यापयतां सुप्रत्याख्यापितं भवति, एवं च ते प्रत्याख्यापयन्तो नातिचरन्ति |खीयां प्रतिज्ञामित्येतद्दर्शगितुमाह-'णण्णत्थे'त्यादि, तत्र गृहपतिः प्रत्याख्यानमेवं गृह्णाति, तद्यथा-'नसभूतेषु' वर्तमानकाले
dan Education Intematon
For Personal & Private Use Only
www.janelibrary.org