________________
सूत्रकृताङ्गे || सबेनोत्पन्नेषु प्राणिषु दण्डयतीति दण्डः-प्राण्युपमर्दस्तं 'विहाय परित्यज्य प्रत्याख्यानं करोति, तदिह भूतबविशेषणात्स्था-1||
७नाल२श्रुतस्क- वरपर्यायापनवधेऽपि न प्रतिज्ञाविलोपः । तथा 'नान्यत्राभियोगेने ति राजाद्यभियोगादन्यत्र प्रत्याख्यानमिति । तथा गृहपति-II न्दीयाध्य. न्धे शीला- चौरविमोक्षणतयेति, एतच भवद्भिः सम्यगुक्तं, एतदपि त्रसकाये भूतबविशेषणमभ्युपगम्यतामिति, एतदभ्युपगमेऽपि हि यथा कीयावृत्तिः
IS|| क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञाविलोपः तथा त्रसभूताः सत्त्वा न हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसा-11 ॥४१॥
यामपि न प्रत्याख्यानातिचारः । तदेवं विद्यमाने सति 'भाषायाः" प्रत्याख्यानवाचः 'पराक्रमे भूतविशेषणाद्दोषपरिहारसा-18 मर्थ्य एवं पूर्वोक्तया नीत्या सति दोषपरिहरणोपाये ये केचन क्रोधाद्वा लोभावा 'परं' श्रावकादिकं निर्विशेषणमेव प्रत्याख्यायन्ति, तेषां प्रत्याख्यानं ददतां मृषावादो भवति, गृह्णतां चावश्यंभावी व्रतविलोप इति, तदेवमयमपि नः असदीयोपदेशाभ्युपगमो भूतखविशेषणविशिष्टः पक्षः किं भवतां 'नो' नैव 'नैयायिको न्यायोपपन्नो भवति', इदमुक्तं भवति-भूतखविशेषणेन हि सान् स्थावरोत्पन्नान् हिंसतोऽपि न प्रतिज्ञातिचार इति, अपि चैतदायुष्मन् गौतम! तुभ्यमपि रोचते-एवमेतद्यथा मया व्याख्यातम् । एवमभिहितो गौतमः सदाचं सवादं वा तमुदकं पेढालपुत्रमेवं वक्ष्यमाणमवादीत् , तद्यथा-नोखल्वायुष्मन्नुदकासभ्यमेतदेव यद्यथा खयोच्यते तद्रोचत इति, इदमुक्तं भवति-यदिदं त्रसकायविरतौ भूतखविशेषणं क्रियते तनिरर्थकतयाऽसभ्यं न रोचत । इति । तदेवं व्यवस्थिते भो उदक! ये ते श्रमणा वा ब्राह्मणा वा एवं भूतशब्दविशेषणवेन प्रत्याख्यानमाचक्षते, परैः पृष्टास्त
॥४१ थैव भाषन्ते प्रत्याख्यानं, स्वतः कुर्वन्तः कारयन्तश्चैवमिति–सविशेषणं प्रत्याख्यानं भाषन्ते, तथैवमेव सविशेषणप्रत्याख्यानप्र-11 रूपणावसरे सामान्येन प्ररूपयन्ति, एवं च प्ररूपयन्तो न खलु ते श्रमणा वा निर्ग्रन्था वा यथार्थों भाषा भाषन्ते, अपिलनुताप-18
eatereaseseeta
Jain Education International
For Personal & Private Use Only
www.janelibrary.org