________________
७नाल
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४१०॥
जाव परूवेंति णो खलु ते समणा वा णिग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अब्भाइक्खंति खलु ते समणे समणोवासए वा, जेहिंवि अन्नेहिं जीवेहिं पाणेहिं भूएहिं सत्तेहिं संजम- न्दीयाध्य. यंति ताणवि ते अन्भाइक्खंति, कस्स णं तं हेउं ?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पचायति थावरावि पाणा तसत्ताए पञ्चायति तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववजंति थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववजंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं ॥(सू.७४) तद्यथा-भो गौतम! अस्तीत्ययं विभक्तिप्रतिरूपको निपात इति बढर्थवृत्तिर्गृहीतः, ततश्चायमर्थः–'सन्ति' विद्यन्ते कुमारपुत्रा नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तद्यथा-गृहपतिं श्रमणोपासकमुपसंपन्न-नियमायोत्थितमेवं 'प्रत्याख्यापयन्ति' प्रत्याख्यानं कारयन्ति, तद्यथा-स्थूलेषु प्राणिषु दण्डयतीति दण्डः-प्राण्युपमर्दस्तं 'निहाय' परित्यज्य, प्राणातिपात-18 | निवृत्तिं कुर्वन्ति, तामेवापवदति-नान्यत्रेति, स्वमनीषिकाया अन्यत्र राजाद्यभियोगेन यः प्राण्युपघातो न तत्र निवृत्तिरिति । तत्र किल स्थूलप्राणिविशेषणात्तदन्येषामनुमतिप्रत्ययदोषः स्यादित्याशङ्कावानाह–'गाहावई'इत्यादि, अस्स चार्थमुत्तरत्राविर्भावयिष्यामः । येनाभिप्रायेणोदकचोदितवांस्तमाविष्कुर्वन्नाह–'एवं ण्ह'मित्यादि, एहमिति वाक्यालङ्कारे, अवधारणे वा, एवमेव त्रसप्राणिविशेषणबेनापरत्रसभूतविशेषणरहितलेन प्रत्याख्यानं गृह्णतां श्रावकाणां दुष्प्रत्याख्यानं भवति, प्रत्याख्यानम
॥४१०॥ गसद्भावात् , तथैवमेव प्रत्याख्यापयतामपि साधूनां दुष्टं प्रत्याख्यानदानं भवति, किमित्यत आह-एवं ते श्रावकाः प्रत्या! ख्यानं गृह्णन्तः साधवश्च परं प्रत्याख्यापयन्तः स्वां प्रतिज्ञामतिचरन्ति-अतिलङ्घयन्ति । 'कस्स णं हेति प्राकृतशैल्या कमा
मदीयं प्रवचनं भूलए प्रानिाविकाया अन्यत्र दावानाह माहमति वाक्याजवति, प्रत्या
Jan Education International
For Personal & Private Use Only
www.janelibrary.org