SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ त्यादि, सर्वेषां जीवानां प्राणार्थिनां, न केवलं पञ्चेन्द्रियाणामेवेति सर्वग्रहणं, 'दयार्थतया दयानिमित्तं सावद्यमारम्भं महानयं दोष इत्येवं मला तं परिवर्जयन्तः साधवस्तच्छंकिनो-दोषशङ्किनः 'ऋषयो महामुनयो 'ज्ञातपुत्रीया श्रीमन्महावीरवर्द्ध९ मानशिष्याः 'उद्दिष्टं दानाय परिकल्पितं यद्भक्तपानादिकं तत्परिवर्जयन्ति ॥४०॥ किञ्च–'भूतानां' जीवानां उपम-18 | ईशङ्कया सावधमनुष्ठानं 'जुगुप्समानाः' परिहरन्तः, तथा सर्वेषां प्राणिनां दण्डयतीति दण्डः-समुपतापस्तं 'निधाय परित्यज्य सम्यगुत्थानेनोत्थिताः सत्साधवो-यतयस्ततो न भुञ्जते तथाप्रकारमाहारमशुद्धजातीयम् एषोऽनुधर्मः 'इह' अस्मिन् प्रवचने 'संयतानां यतीनां, तीर्थकराचरणादनु-पश्चाचर्यत इत्यनुना विशेष्यते, यदिवाऽणुरिति स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुप्पमिव सुकुमार इत्यतोऽणुना विशेष्यत इति ॥४१॥ किंचान्यत्-'णिग्गंथधम्म'मित्यादि, नास्सिन्मौनीन्द्रधर्मे बाह्याभ्यन्तररूपो ग्रन्थोऽसास्तीति निर्ग्रन्थः स चासौ धर्मश्च निर्ग्रन्थधर्मः स च श्रुतचारित्राख्यः क्षान्त्यादिको वा सर्वज्ञोक्तस्तमिन्नेवंभूते धर्म व्यवस्थितः 'इम' पूर्वोक्तं समाधिमनुप्राप्तः अस्मिंश्चाशुद्धाहारपरिहाररूपे समाधौ सुष्ठ–अतिशयेन स्थिखा 'अनिहः' अमायोऽथवा निहन्यत इति निहो न निहोनिहः-परीषहैरपीडितो यदिवा 'स्निह बंधने' अस्निह इति स्नेहरूपबन्धनरहितः संयमानुष्ठान चरेत् , तथा बुद्धोऽवगततत्त्वो 'मुनिः' कालत्रयवेदी 'शीलेन' क्रोधाद्युपशमरूपेण 'गुणैश्च' मूलोत्तरगुणभूतैरुपपेतो-युक्त इत्येवं गुणकलितोऽत्यर्थतां(तः)-सर्वगुणातिशायिनी सर्वद्वन्द्वोपरमरूपां संतोषात्मिकां 'श्लाघां' प्रशंसां लोके लोकोत्तरे वाऽऽग्नोति, तथा 1 चोक्तम्- "राजानं तृणतुल्यमेव मनुते शक्रेऽपि नैवादरो, वित्तोपार्जनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः । संसारान्तरवर्त्यपीह 1 लभते शं मुक्तवनिर्भयः, संतोषात्पुरुषोऽमृतखमचिराद्यायात्सुरेन्द्रार्चितः ॥१॥"इत्यादि ॥ ४२ ॥ तदेवमाककुमारं निराकृतगो-18 eeeeeeeeeeeeeee dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy