________________
पलिप्यामह इत्येवं धामासादिकेषु गदालोरप्रसंभूतं तलम "हिंसामूलममे
सूत्रकृताङ्गे शयितुमाह-'तं भुंजमाणा'इत्यादि, 'तत् पिशितं शुक्रशोणितसंभूतमनार्या इव भुञ्जाना अपि प्रभूतं तद्रजसा-पापेन ६ आर्द्रका२श्रुतस्क- कर्मणान वयमुपलिप्यामह इत्येवं धाोपेताः प्रोचुः अनार्याणामिव धर्म:-स्वभावो येषां ते तथा अनार्यकर्मकारिखादनार्या बाला
ध्ययन. न्धे शीला- इव बाला विवेकरहितवाद्रसेषु च-मांसादिकेषु 'गृद्धा' अध्युपपन्नाः ॥ ३८ ॥ इत्येतच्च तेषां महतेऽनयेति दर्शयतिकीयावृत्तिः ये चापि रसगौरवगृद्धाः शाक्योपदेशवर्तिनस्तथाप्रकारं स्थूलोरभ्रसंभूतं घृतलवणमरिचादिसंस्कृतं पिशितं 'भुञ्जते' अश्नन्ति | ॥३९९॥
तेनार्याः 'पापं कल्मषमजानाना निर्विवेकिनः 'सेवन्ते' आददते, तथा चोक्तम्-"हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य | यद्वीभत्सं रुधिराविलं कृमिगृहं दुर्गधि पूयादिम् । शुक्रामृक्प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं, को भुङ्क्ते नरकाय राक्षससमो
|मांसं तदात्मद्रुहः १ ॥१॥" अपिच-"मां स भक्षयिताऽमुत्र, यस मांसमिहाद्यहम् । एतन्मांसस्य मांसखं, प्रवदन्ति मनीषिणः 18|॥२॥" तथा । “योऽत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते ॥३॥" (ग्रन्थाग्रं१२०००)४
तदेवं महादोषं मांसादनमिति मखा यद्विधेयं तद्दर्शयति-तदेवंभूतं मांसादनाभिलाषरूपं मन:-अन्तःकरणं 'कुशला' निपुणा मांसाशिखविपाकवेदिनस्तनिवृत्तिगुणाभिज्ञाश्च न कुर्वन्ति, तदभिलाषात् मनो निवर्तयन्तीत्यर्थः, आस्तां तावद्भक्षणं, वागप्येषा | यथा 'न मांसभक्षणे दोष इत्यादिका भारत्यप्यभिहिता-उक्ता मिथ्या, तुशब्दान्मनोऽपि तदनुमत्यादौ न विधेयमिति, तनिवृत्ती
चेहैवानुपमा श्लाघाऽमुत्र च स्वर्गापवर्गगमनमिति, तथा चोक्तम्-'"श्रुखा दुःखपम्परामतिघृणां मांसाशिनां दुर्गति, ये कुर्वन्ति ॥३९९॥ | शुभोदयेन विरतिं मांसादनस्यादरात् । सद्दीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते, मर्येषूद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च ॥२॥"इत्यादि ।। ३९ ॥ न केवलं मांसादनमेव परिहार्यम् , अन्यदपि मुमुक्षूणां परिहर्तव्यमिति दर्शयितुमाह-'सवेसि'मि
seeeeeeeeeeeeeeee
भारत्यप्यभिहिता-उतक्तम्"श्रुखा दुःखपन्न त, मर्येपूटभोगधामाह-'सवेसि भि६
dan Education International
For Personal & Private Use Only
www.jainelibrary.org.