SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे महान्तं समावय॑ तेन च पुण्यस्कन्धेनारोप्याख्या देवा भवन्त्याकाशोपगाः(मा.), सर्वोत्तमां देवगतिं गच्छन्तीत्यर्थः ॥२९॥ तदेवं | आईका२ श्रुतस्क- बुद्धेन दानमूलः शीलमूलश्च धर्मः प्रवेदितः, तद् 'एहि आगच्छ बौद्धसिद्धान्तं प्रतिपद्यखेत्येवं भिक्षुकैरभिहितः सन्नाईकोना- ध्ययन. न्धे शीला- कुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह-'अजोगरूव'मित्यादि, 'इह' असिन् भवदीये शाक्यमते 'संयताना' कीयावृत्तिः भिक्षूणां यदुक्तं प्राक्तदत्यन्तेनायोग्यरूपम्-अघटमानकं, तथाहि-अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पञ्चसमितिसमितस्य सतः ॥३९७॥ प्रव्रजितस्य सम्यग्ज्ञानपूर्विका क्रियां कुर्वतो भावशुद्धिः फलवती भवति, तद्विपर्यस्तमतेस्त्रज्ञानावृतस्स महामोहाकुलीकृतान्तरास्मतया खलपुरुषयोरपि विवेकमजानतः कुतस्त्या भावशुद्धिः ?, अतोऽत्यंतमसाम्प्रतमेतदुद्धमतानुसारिणां यत्खलबुद्ध्या पुरुषस्य शूलपोतनपचनादिक, तथा बुद्धस्य पिन्नाकबुद्ध्या पिशितभक्षणानुमत्यादिकमिति । एतदेव दर्शयति-प्राणानाम्-इन्द्रियादीनामपगमेन तुशब्दस्यैवकारार्थखात्पापमेव कृखा रससातागौरवादिगृद्धास्तदभावं व्यावर्णयन्ति, एतच तेषां पापाभावव्यावर्णनम् 'अबोध्यै अबोधिलाभार्थ तयोईयोरपि संपद्यते, अतोऽसाध्वेतत् । कयोयोरित्याह-ये वदन्ति पिण्याकबुद्ध्या पुरुषपाकेऽपि पातकाभावं, ये च तेभ्यः शृण्वन्ति, एतयोयोरपि वर्गयोरसाध्वेतदिति । अपिच-नाज्ञानावृतमूढजने भावशुद्ध्या शुद्धिर्भवति, यदि च स्यात्संसारमोचकादीनामपि तर्हि कर्मविमोक्षः स्यात् , तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकं चानुष्ठानमनर्थकमापद्यते, तसानैवंविधया भावशुद्ध्या शुद्धिरुपजायत इति स्थितम् ॥ ३०॥ ॥३९७॥ S परपक्षं दूषयिखाऽऽर्द्रकः स्वपक्षाविर्भावनायाह-ऊर्ध्वमधस्तिर्यक्षु या दिशः प्रज्ञापकादिकास्तासु सर्वास्वपि दिक्षु त्रसानां स्थावराणां । |च जन्तूनां यत्रसस्थावरखेन जीवलिङ्गं-चलनस्पन्दनाङ्कुरोद्भवच्छेदम्लानादिकं तद्विज्ञाय अतो 'भूताभिशङ्कया'जीवोपमर्दोऽत्र Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy