________________
च्छत्यसत्सिद्धान्ते, तदुक्तम् - " अविज्ञानोपचितं परिज्ञानोपचितमीर्यापथिकं स्वप्नान्तिकं चेति कर्मोपचयं न याति ॥ २८ ॥ पुनरपि शाक्य एव दानफलमधिकृत्याह
सिणायगाणं तु दुवे सहस्से, जे भोयए णियए भिक्खुयाणं । ते पुन्नखंवं सुमहं जिणित्ता, भवंति आरोप्प महंतसत्ता ॥ २९ ॥ अजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउं । अबोहिए दोहवि तं
असाहु, वयंति जे यावि पडिस्सुणंति ॥ ३० ॥ उ अहेयं तिरियं दिसासु, विन्नाय लिंगं तस्थावराणं । भूयाभिसंकाइ दुर्गुछमाणे, वदे करेज्जा व कुओ विहत्थी ? ॥ ३१ ॥ पुरिसेत्ति विन्नत्ति न एवमत्थि, अणारिए से पुरिसे तहा हु । को संभवो ? पिन्नगपिंडियाए, वायावि एसा बुझ्या असच्चा ॥ ३२ ॥ वायाभियोगेण जमावहेज्जा, णो तारिसं वायमुदाहरिजा । अट्ठाणमेयं वयणं गुणाणं, णो दिक्खिए बूय सुरालमेयं ॥ ३३ ॥ लद्धे अट्ठे अहो एव तुग्भे, जीवाणुभागे सुविचिंतिए व । पुत्रं समुहं अवरं च पुढे, उलोइए पाणितले ठिए वा ॥ ३४ ॥ जीवाणुभागं सुविचिंतयंता, आहारिया अन्नविहीय सोहिं । न वियागरे छन्नपओपजीवि, एसोऽणुधम्मो इह संजयाणं ॥ ३५ ॥ सिणायगाणं तु दुबे सहस्से, जे भोयए नियए भिक्खुयाणं । असंजए- लोहियपाणि से ऊ, णियच्छति गरिहमिहेब लोए ॥ ३६ ॥
स्नातका बोधिसत्त्वाः, तुशब्दात्पश्ञ्चशिक्षापदिकादिपरिग्रहः, तेषां भिक्षुकाणां सहस्रद्वयं 'निजे' शाक्यपुत्रीये धर्मे व्यवस्थितः कश्चिदुपासकः पचनपाचनाद्यपि कृता भोजयेत् समांसगुडदाडिमेनेष्टेन भोजनेन, ते पुरुषा महासत्त्वाः श्रद्धालवः पुण्यस्कन्धं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org