SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे यंति, न लिप्पइ पाणिवहेण अम्हं ॥ २७ ॥ पुरिसं च विद्रूण कुमारगं वा, मूलंमि केई पए जायतेए। ६ आर्द्रका२ श्रुतस्क ध्ययन. पिन्नाय पिंडं सतिमारुहेत्ता, बुद्धाण तं कप्पति पारणाए ॥ २८॥ (सू०) न्धे शीलाकीयावृत्तिः यदेतद्वणिग्दृष्टान्तदूषणन बाह्यमनुष्ठानं दृषितं तच्छोभनं कृतं भवता यतोऽतिफल्गुणायं बाह्यमनुष्ठानं, आन्तरमेव त्वनुष्ठानं ॥३९६॥ 1 संसारमोक्षयोः प्रधानाङ्गम् , असत्सिद्धांते चैतदेव व्यावय॑ते, इत्येतदाककुमार भो राजपुत्र! बमवहितः शृणु श्रुखा चावधारयेति | भणिखा ते भिक्षुका आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः-'पिन्नागे'त्यादि, 'पिण्याकः' खलस्तस्य 'पिण्डिः' भिन्नकं तदचेतनमपि सत् कश्चित् संभ्रमे म्लेच्छादिविषये केनचिन्नश्यता प्रावरणं खलोपरि प्रक्षिप्तं, तच्च म्लेच्छेनान्वेष्टुं प्रवृत्तेन | | पुरुषोऽयमिति मखा खलपिण्ड्या सह गृहीतं, ततोऽसौ म्लेच्छो वस्त्रवेष्टितां तां खलपिण्डी पुरुषबुद्ध्या शूले प्रोतां पावके पचेत् , | तथा 'अलावुकं' तुम्बकं कुमारकोऽयमिति मखाऽनावेव पपाच, स चैवं चित्तस्य दुष्टखात्प्राणिवधजनितेन पातकेन लिप्यते अस्मत्सि| द्धान्ते, चित्तमूलखाच्छुभाशुभबन्धस्येति, एवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं प्राणिघातफलेन युज्यते ॥ २६ ॥ | अमुमेव दृष्टान्तं वैपरीत्येनाह-अथवापि सत्यपुरुषं खलबुद्ध्या कश्चिन्म्लेच्छः शूले प्रोतमग्नौ पचेत् , तथा कुमारकं च लाबुकबुध्यानावेव पचेत् , न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽस्माकमिति ।। २७॥ किंचान्यत्-'पुरिसमित्यादि, पुरुषं वा ॥३९६॥ कुमारकं वा विद्या शूले कश्चित्पचेत् 'जाततेजसि' अग्नावारुह्य खलपिण्डीयमिति मला 'सतीं शोभनां, तदेतदुद्धानामपि । | 'पारणाय' भोजनाय 'कल्पते योग्यं भवति, किमुतापरेषाम् ?, एवं सर्वास्ववस्थास्वचिन्तितं-मनसाऽसंकल्पितं कर्म चयं न ग deceaeeeeeeeeeeeeees 992989999 909asa Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy