SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ तन्तुना बद्धस्स मम प्रतिमोचनमिति । स्नेहतन्तवो हि जन्तूनां दुरुच्छेदा भवन्तीति भावः । गतमार्द्रककथानकम् , नामनिष्पन्ननिक्षेपश्च । तदनन्तरं मूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुच्चारयितव्यं, तच्चेदम् पुराकडं अद्द ! इमं सुणेह, मेगंतयारी समणे पुरासी । से भिक्खुणो उवणेत्ता अणेगे, आइक्खतिहि पुढो वित्थरेणं ॥१॥ साऽऽजीविया पट्टविताऽथिरेणं, सभागओ गणओ भिक्खुमज्झे । आइक्खमाणो बहुजन्नमत्थं, न संधयाती अवरेण पुत्वं ॥२॥ एगंतमेवं अदुवा विइण्हि, दोऽवण्णमन्नं न समेति जम्हा। सूत्रं यथा गोशालकेन सार्द्ध वादोऽभूदाककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते, तं च राजपुत्रकमाईककुमारं प्रत्येकबुद्धं भगव| समीपमागच्छन्तं गोशालकोऽब्रवीत्-यथा हे आर्द्रक ! यदहं ब्रवीमि तच्छृणु-'पुरा' पूर्व यदनेन भवत्तीर्थकृता कृतं, तच्चेद-18 मिति दर्शयति-एकान्ते जनरहिते-प्रदेशे चरितुं शीलमस्येत्येकान्तचारी, तथा श्राम्यतीति श्रमणः पुराऽऽसीत्तपश्चरणोयुक्तः, साम्प्रतं | तूणैस्तपश्चरणविशेषैनिर्भसितो मां विहाय देवादिमध्यगतोऽसौ धर्म किल कथयति, तथा 'बहून्' भिक्षुन् 'उपनीय' प्रभूतशिप्यपरिकरं कृता भवद्विधानां च मुग्धजनानामिदानी पृथक् पृथग्विस्तरेणाचष्टे धर्ममिति शेषः ॥१॥ पुनरपि गोशालक एव, 'साजीविए' त्याद्याह, येयं बहुजनमध्यगतेन धर्मदेशना युष्मद्गुरुणाऽऽरब्धा साऽऽजीविका प्रकर्षेण स्थापिता प्रस्थापिता, एकाकी विहरंल्लोकिकैः परिभूयत इतिमखा लोकपतिनिमित्तं महान् परिकरः कृतः, तथा चोच्यते-"छत्रं छात्रं पात्रं वस्त्रं यष्टिं च चर्च-18 यति भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षापि ॥१॥" तदनेन दम्भप्रधानेन जीविकार्थमिदमारब्धं । किंभूतेन ?-अस्थिरेण, पूर्व ह्ययं मया सार्द्धमेकाक्यन्तप्रान्ताशनेन शून्यारामदेवकुलादौ वृत्तिं कल्पितवात् , न च तथाभूतमनुष्ठानं dan Education International For Personal & Private Use Only w ane brary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy