SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३८८॥ eeeeer eeseseseseeeeeeee देवतावचनं स्मरंस्तथाविधकर्मोदयाच्यावश्यंभाविभवितव्यतानियोगेन च प्रतिभग्नस्तया सार्द्ध मुनक्ति भोगान् , पुत्रश्चोत्पन्नः, ६आर्द्रकापुनराककुमारेणासावभिहिता-साम्प्रतं ते पुत्रो द्वितीयः अहं च खकार्यमनुतिष्ठामि, तया सुतव्युत्पादनार्थ कासकर्तनमारब्धं, ध्ययन. पृष्टा चासौ बालकेन-किमम्बैतद्भवत्या प्रारब्धमितरजनाचरितं ?, ततोऽसाववोचद्-यथा तव पिता प्रव्रजितुकामः त्वं चाद्यापि शिशुरसमर्थोजिने ततोऽहमनाथा स्त्रीजनोचितेनानिन्येन विधिनाऽऽत्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदमारब्धमिति । तेनापि बालकेनोत्पन्नप्रतिभया तत्कर्तितसूत्रेणैव कायं मदद्धो यासतीति मन्मनभाषिणोपविष्ट एवासौ पिता परिवेष्टितः, तेनापि चिन्तितं-यावन्तोऽमी बालककृतवेष्टनतन्तवस्तावन्त्येव वर्षाणि मया गृहे स्थातव्यमिति, निरूपिताश्च तन्तवो यावद् द्वादश | तावन्त्येव वर्षाण्यसौ गृहवासे व्यवस्थितः, पूर्णेषु च द्वादशसु संवत्सरेषु गृहानिर्गतः प्रव्रजितश्चेति । ततोऽसौ सूत्रार्थनिष्पन्न एका-18 किविहारेण विहरन् राजगृहाभिमुखं प्रस्थितः, तदन्तराले च तद्रक्षणार्थ यानि प्राक् पित्रा निरूपितानि पञ्च राजपुत्रशतानि तसि नश्वेन नष्टे राजभयाद्वैलक्ष्याच न राजान्तिकं जग्मुः, तत्राटवीदुर्गे चौर्येण वृत्तिं कल्पितवन्तः, तैश्चासौ दृष्टः प्रत्यभिज्ञातच, ते 8 ||च तेन पृष्टाः-किमिति भवद्भिरेवंभूतं कर्माश्रितं ?, तैश्च सर्व राजभयादिकं कथितम् , आर्द्रककुमारवचनाच संबुद्धाः प्रव्रजिताश्च । | तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसाः ब्राह्मणाश्च वादे पराजिताः । तथाऽऽककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्तः, || ते च हस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता जिनवीरसमवसरणे निष्क्रान्ताः। राज्ञा च विदितवृत्तान्तेन महाकुतूहलापूरित-||॥ ३८८ ॥ हृदयेन पृष्टो-भगवन् ! कथं खद्दर्शनतो हस्ती निरर्गलः संवृत्त इति ?, महान् भगवतः प्रभाव इत्येवमभिहितः सन्नाद्रेककुमारोऽत्र|वीत् नवमगाथयोत्तरं-न दुष्करमेतद्यन्नरपाशैर्बद्धमत्तवारणस्य विमोचनं वने राजन् ! एतत्तु मे प्रतिभाति दुष्करं यच्चतत्रावलितेन पिहरसौ गृहवासे व्यवस्थित तवेष्टनतन्तवस्तावन्त्यं मयूदो यास्तीति मेंच किल पालयिष्यामविकामः त्वं चायाधः / Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy