________________
सूत्रकृताङ्गे
वाक्संयमो द्रष्टव्यः, तद्यथा-अमी गवादयो वाह्यान वाह्या वा तथाऽमी वृक्षादयश्छेद्या न छेद्या वेत्यादिकं वचो न वाच्यं साधु- ५आचार २ श्रुतस्क-1 नेति ॥३०॥अयमपरो वाक्संयमप्रकारोऽन्तःकरणशुद्धिसमाश्रितः प्रदर्श्यते-'दीसंती'त्यादि, 'दृश्यन्ते' समुपलभ्यन्ते स्वशास्त्रोक्तेन | श्रुताध्य. न्धे शीला- विधिना निभृतः-संयत आत्मा येषां ते निभृतात्मानः, कचित्पाठः 'समियाचार'त्ति सम्यक् स्वशास्त्रविहितानुष्ठानादविपरीत कीयावृत्तिः आचारः-अनुष्ठानं येषां ते सम्यगाचाराः, सम्यग्वा-इतो व्यवस्थित आचारो येषां ते समिताचाराः, के ते ?-भिक्षणशीला भिक्षवो-18
भिक्षामात्रवृत्तयः, तथा साधुना विधिना जीवितुं शीलं येषां ते साधुजीविनः, तथाहि-ते न कस्यचिदुपरोधविधानेन जीवन्ति, ॥३८४॥
तथा क्षान्ता दान्ता जितक्रोधाः सत्यसंधा दृढव्रता युगान्तरमात्रदृष्टयः परिमितोदकपायिनो मौनिनः सदा तायिनो विविक्तैकान्तध्यानाध्यासिनः अकौकुच्यास्तानेवभूतानवधार्यापि 'सरागा अपि वीतरागा इव चेष्टन्ते' इति मत्वैते मिथ्यात्वोपजीविन इत्येवं | दृष्टिं न धारयेत्-नैवंभूतमध्यवसायं कुर्यात्राप्येवंभूतां वाचं निसृजेद् यथैते मिथ्योपचारप्रवृत्ता मायाविन इति, छद्मस्थेन ह्याग्दर्शिनैवंभूतस्य निश्चयस्य कर्तुमशक्यत्वादित्यभिप्रायः, ते च स्वयथ्या वा भवेयुस्तीर्थान्तरीया वा, तावुभावपि न वक्तव्यौ साधु| ना, यत उक्तम्- "यावत्परगुणपरदोषकीर्तने व्यापृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥१॥"इत्यादि ॥ ३१ ॥ किंचान्यत्दक्षिणाए पडिलंभो, अत्थि वा णत्थि वा पुणो । ण वियागरेज मेहावी, संतिमग्गं च वूहए ॥३२॥
॥३८४॥ इच्चेएहिं ठाणेहिं, जिणदितुहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिवएजासि ॥३३॥ त्तिबेमि ॥ सूत्रं इति बीयसुयक्खंधस्स अणायारणाम पंचममज्झयणं समत्तं ॥
O202050882908820raorder20200
Jain Education International
For Personal & Private Use Only
www
b
rary.org