SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे द्विषष्टियोनिलक्षप्रमाणाः सर्वेऽप्येकविधा एव, तथा मनुष्या अपि कर्मभूमिजाकर्मभूमिजान्तरद्वीपकसंमूर्च्छनजात्मकभेदमनात्यैक-18 ५ आचार२श्रुतस्क- विधत्वेनैवाश्रिताः, तथा देवा अपि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्ना एकविधत्वेनैव गृहीताः, तदेवं सामान्यवि- श्रुताध्य. न्धे शीला | शेषाश्रयणाचातुर्विध्यं संसारस्य व्यवस्थितं नैकविधत्वं, संसारवैचित्र्यदर्शनात् , नाप्यनेकविधत्वं सर्वेषां नारकादीनां खजात्यनकीयावृत्तिः तिक्रमादिति ॥ २३ ॥ २४ ॥ सर्वभावानां सप्रतिपक्षत्वात्संसारसद्भावे सति अवश्यं तद्विमुक्तिलक्षणया सिद्ध्यापि भवितव्यमि॥३८१॥ त्यतोऽधुना सप्रतिपक्षां सिद्धिं दर्शयितुमाह __णत्थि सिद्धी असिद्धी वा, णेवं सन्नं निवेसए। अत्थि सिद्धी असिद्धी वा, एवं सन्नं निवेसए ॥२५॥ .. णत्थि सिद्धी नियं ठाणं, णेवं सन्नं निवेसए । अत्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए ॥ २६ ॥ सूत्रं सिद्धिः अशेषकर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेद, अपि त्वसिद्धेः-संसारलक्षणायाश्चातुर्विध्ये18| नानन्तरमेव प्रसाधिताया अविगानेनास्तित्वं प्रसिद्धं, तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिर्वेत्येवं संज्ञां | | निवेशयेदिति स्थितम् , इदमुक्तं भवति-सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य सद्भावात्कर्मक्षयस्य च पीडोपशमादिना-| ध्यक्षेण दर्शनादतः कस्यचिदात्यन्तिककर्महानिसिद्धरस्ति सिद्धिरिति, तथा चोक्तम्-"दोषावरणयोर्हानिनिःशेषाऽस्त्यतिशायिनी। कचिद्यथा खहेतुभ्यो, बहिरन्तर्मलक्षयः ॥ १॥"इत्यादि, एवं सर्वज्ञसद्भावोऽपि संभवानुमानाद्रष्टव्यः, तथाहि-अभ्यस्यमानायाः Qा॥३८॥ प्रज्ञाया व्याकरणादि[ना] शास्त्रसंस्कारेणोत्तरोत्तरवृद्ध्या प्रज्ञातिशयो दृष्टः, तत्र कस्यचिदत्यन्तातिशयप्राप्तेः सर्वज्ञत्वं स्यादिति संभवानुमानं, न चैतदाशङ्कनीयं, तद्यथा-ताप्यमानमुदकमत्यन्तोष्णतामियान्नाग्निसाद्भवेत् , तथा 'दशहस्तान्तरं व्योम्नि यो नामो dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy