________________
१०
सूत्रकृताङ्गे तत्कृतावत्यन्तक्रोधोदयदर्शनात् , क्षपकश्रेण्यां च भेदेन क्षपणानभ्युपगमात् , तथा किमयमात्मधर्म आहोखित्कर्मण उतान्य
५आचार२ श्रुतस्कस्पेति ?, तत्रात्मधर्मले सिद्धानामपि क्रोधोदयप्रसङ्गः, अथ कर्मणस्ततस्तदन्यकषायोदयेऽपि तदुदयप्रसङ्गात् मूर्तखाच कर्मणो
श्रुताध्य. न्धे शीला- घटस्येव तदाकारोपलब्धिः स्याद्, अन्यधर्मले खकिश्चित्करखमतो नास्ति क्रोध इत्येवं मानाभावोऽपि वाच्य इत्येवं संज्ञा नो कीयावृत्तिः | निवेशयेत् , यतः कपायकर्मोदयवर्ती दष्टोष्ठः कृतभ्रुकुटीभङ्गो रक्तवदनो गलत्खेदबिन्दुसमाकुलः क्रोधाध्मातः समुपलभ्यते,
न चासौ मानांशः, तत्कार्याकरणात् तथा परनिमित्तोत्थापितखाचेति, तथा जीवकर्मणोरुभयोरप्ययं धर्मः, तद्धर्मले च प्रत्ये॥३८०॥
कविकल्पदोषानुपपत्तिः, अनभ्युपगमात् , संसार्यात्मनां कर्मणा सार्द्ध पृथग्भवनाभावात्तदुभयस्य च नरसिंहवद्वस्त्वन्तरखादित्यतोऽस्ति क्रोधो मानश्चेत्येवं संज्ञां निवेशयेत् ॥ २०॥ साम्प्रतं मायालोभयोरस्तिवं दर्शयितुमाह-अत्रापि प्राग्वन्मायालोभयोरभाववादिनं निराकृत्यास्तिवं प्रतिपादनीयमिति ॥ २१ ॥ साम्प्रतमेषामेव क्रोधादीनां समासेनास्तित्वं प्रतिपादयन्नाहप्रीतिलक्षणं प्रेम-पुत्रकलनधनधान्याद्यात्मीयेषु रागस्तद्विपरीतस्त्वात्मीयोपघातकारिणि द्वेषः, तावेतौ द्वावपि न विद्यते, तथाहिकेपाश्चिदभिप्रायो यदुत-मायालोभावेवावयवौ विद्येते, न तत्समुदायरूपो रागोऽवयव्यस्ति, तथा क्रोधमानावेव स्तः, न तत्समुदायरूपोऽवयवी द्वेष इति, तथाहि-अवयवेभ्यो यद्यभिन्नोऽवयवी तर्हि तदभेदात्त एव नासौ अथ भिन्नः पृथगुपलम्भः स्याद् । घटपटवदित्येवमसद्विकल्पमूढतया नो संज्ञां निवेशयेत् , यतोऽवयवावयविनोः कथञ्चिद्भेद इत्येवं भेदाभेदाख्यतृतीयपक्षसमाश्र
M ॥३८॥ १ मानक्रियायां मानिक्रियायां दा। २ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां युगपत्क्षपणात् संज्वलनक्रोधस्यापि मानदलिकेषु क्षेपेण क्षपणात् । ISH ३ कर्मभूतकोधस्य खतन्त्राकारोपलब्धिप्रसङ्गात् । ४ तत्कार्यतचापरनि प्र. ।
eeeeeeeeeeeeeeeeese se
weekewelceroeseeeeeeeeeera
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org