________________
॥१७॥ आश्रवसंवरसनातनवसए । अत्थि वेणारया अकिरिया वा, एवं सन्नो संज्ञां निवशयत
सूत्रकृताङ्गे शुद्धः पुण्याश्रवस्तु पापस्य तद्विपर्यासः । वाकायमनोगुप्तिनिराश्रवः संवरस्तूक्तः॥१॥" इत्यतोऽस्त्याश्रवस्तथा संवरश्चेत्येवं ४५ आचार२ श्रुतस्क-18 संज्ञां निवेशयेदिति ॥ १७॥ आश्रवसंवरसद्भावे चावश्यंभावी वेदनानिजेरासद्भाव इत्यतस्तं (तत्) प्रतिषेधनिषेधद्वारेणाह
श्रुताध्य. न्धे शीला
णत्थि वेयणा णिजरा वा, णेवं सन्नं निवेसए । अस्थि वेयणा णिज्जरा वा, एवं सन्नं निवेसए ॥१८॥ कीयावृत्तिः __णत्थि किरिया अकिरिया वा, णेवं सन्नं निवेसए । अस्थि किरिया अकिरिया वा, एवं सन्नं निवेसए॥१९॥ सूत्रं ॥३७९॥
वेदना-कर्मानुभवलक्षणा तथा निर्जरा-कर्मपुद्गलशाटनलक्षणा एते द्वे अपि न विद्यते इत्येवं नो संज्ञां निवशयत् ।। | तदभावं प्रत्याशङ्काकारणमिदं, तद्यथा-पल्योपमसागरोपमर्शतानुभवनीयं कर्मान्तर्मुहूर्तेनैव क्षयमुपयातीत्यभ्युपगमात , तदक्तम"जं अण्णाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं णाणी तिहि गुत्तो खवेइ ऊसासमित्तेणं ॥१॥" इत्यादि, तथा क्षपकश्रेण्यां च झटित्येव कर्मणो भस्मीकरणाद्यथाक्रमबद्धस्य चानुभवनाभावे वेदनाया अभावः तदभावाच्च निर्जराया अपीत्येवं नो | संज्ञां निवेशयेत् । किमिति ?, यतः कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन च अपरस्य तूदयो| दीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, यत आगमोऽप्येवंभूत एव, तद्यथा-'पुट्विं दुच्चिण्णाणं दुप्पडिकंताणं कम्माणं वेइत्ता मोक्खो, णत्थि अवेइत्ता" इत्यादि, वेदनासिद्धौ च निर्जराऽपि सिद्धवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति ॥१८॥
१आश्रवे बन्धात् ततो वेदना संवरात्तपस्ततो निर्जराया अस्तित्वं । २ निषेधद्वारेण प्र० । ३ जातौ बहुत्वं, तथा च कोटाकोव्याऽनुभवोप्यविरुद्धः, तत्र क्षपणेऽपि ॥३७९॥ न वेदनाऽस्तीति हेतुदर्शनाय । ४ यदज्ञानी कर्म क्षपयति बहुकामिवर्षकोटीभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥१॥ ५ पूर्व दुश्चीर्णानां दुष्पतिIS कान्तानां कर्मणां वेदयित्वा मोक्षो नास्त्यवेदयित्वा ।
नन्तरोक्तया बनाया अभावः मतणं ॥ १ ॥ पगमात् , तदुर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org