________________
५आचारश्रुताध्य.
सूत्रकृताङ्गे
| मिथ्यात्वादिक इत्येवं संज्ञां निवेशयेदिति॥१४॥ सतोश्च धर्माधर्मयोधमोक्षसद्भाव इत्येतद्दर्शयितुमाह-बन्धः-प्रकृतिस्थित्यनु२ श्रुतस्क- भावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः खीकरणं, स चामूर्तस्यात्मनो गगनस्येव न विद्यत इत्येवं नो संज्ञां निवेन्धे शीला-18 शयेत् , तथा तदभावाच मोक्षस्याप्यभाव इत्येवमपि संज्ञां नो निवेशयेत् । कथं तर्हि संज्ञां निवेशयेदित्युत्तरार्द्धन दर्शयति-अस्ति कीयावृत्तिः बन्धः कर्मपुद्गलैजीवस्येत्येवं संज्ञां निवेशयेदिति, यत्तूच्यते-अमृतस्य मूर्तिमता संबन्धो न युज्यत इति, तदयुक्तम् , आकाशस्य ॥३७८॥
सर्वव्यापितया पुद्गलैरपि संबन्धो दुर्निवार्यः, तदभावे तद्व्यापित्वमेव न स्याद्, अन्यच्च अस्य विज्ञानस्य हृत्पूरमदिरादिना विकारः समुपलभ्यते न चासौ संबन्धमृते अतो यत्किञ्चिदेतत् । अपिच संसारिणामसुमतां सदा तैजसकार्मणशरीरसद्भावादात्यन्तिकममूर्त्तत्वं न भवतीति । तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तदभावे बन्धस्याप्यभावः स्यादित्यतोऽशेषबन्धनापगमखभावो | मोक्षोऽस्तीत्येवं च संज्ञां निवेशयेदिति ॥ १५॥ बन्धसद्भावे चावश्यं भावी पुण्यपापसद्भाव इत्यतस्तद्भावं निषेधद्वारेणाह
णत्थि पुण्णे व पावे वा, णेवं सन्नं निवेसए । अत्थि पुण्णे व पावे वा, एवं सन्नं निवेसए ॥१६॥ ___णत्थि आसवे संवरे वा, णेवं सन्नं निवेसए । अत्थि आसवे संवरे वा, एवं सन्नं निवेसए ॥ १७॥ (सू०)
'नास्ति' न विद्यते 'पुण्यं शुभकर्मप्रकृतिलक्षणं तथा 'पापं तद्विपर्ययलक्षणं 'नास्ति' न विद्यते इत्येवं संज्ञां नो निवेशयेत् । । तदभावप्रतिपत्तिनिबन्धनं खिदं-तत्र केषाश्चिन्नास्ति पुण्यं, पापमेव द्युत्कर्षावस्थं सत्सुखदुःखनिबन्धनं, तथा परेषां पापं नास्ति, पुण्यमेव
ह्यपचीयमानं पापकार्य कुर्यादिति, अन्येषां तूभयमपि नास्ति, संसारवैचित्र्यं तु नियतिखभावादिकृतं, तदेतदयुक्तं, यतः पुण्यपाप| १ मूर्तस्यामूर्तिमता प्र० । २ तद्भावे प्र० कर्मपुद्गलानामनिर्जरणेन मोक्षाभावात्सर्वेषां कालेनादानादपरेषां चाभावाद्वन्धाभावः) । ३ संबन्धिशब्दत्वात् ।
हां निवेशयेदिसतपक्षभूतो मोक्षोऽप्यस्ति, तारिणामसुमतां सदा तैजसकारण हत्पू
भावी पुण्यसायभावः सासकार्मणशरी
अस्थि
॥३७॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org