SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ सत्रकताले चैकमेव कर्मबन्धस्य कारणम् , अपितु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यखमल्पवीर्यवं चेत्येतदपि । ५आचार२ श्रुतस्क | तदेवं वध्यवधकयोविशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशखासदृशखव्यवहारो न विद्यत इति । तथाऽनयोरेव श्रुताध्य. न्धे शीला- स्थानयोः प्रवृत्तस्यानाचारं विजानीयादिति, तथाहि-यजीवसाम्यात्कर्मबन्धसदृशखमुच्यते, तदयुक्तं, यतो न हि जीवव्यापकीयावृत्तिः च्या हिंसोच्यते, तस्य शाश्वतखेन व्यापादयितुमशक्यखाद , अपि खिन्द्रियादिव्यापच्या, तथा चोक्तम्-"पञ्चेन्द्रियाणि त्रिविधं बलं | च, उच्छासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" इत्यादि । अपिच भाव॥३७४॥ | सव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः, तथाहि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यप्यातुरविपत्तिर्भवति तथापि न |वैरानुषङ्गो भावदोषाभावाद्, अपरस्य तु सर्पबुया रज्जुमपि नतो भावदोषाकर्मबन्धः, तेंद्रहितस्य तु न बन्ध इति, उक्तं || चागमे 'उच्चालियंमि पाए'इत्यादि, तण्डुलमत्स्याख्यानकं तु सुप्रसिद्धमेव ॥ तदेवंविधवध्यवधकभावापेक्षया स्यात् सदृशखं | स्यादसदृशखमिति, अन्यथाऽनाचार इति ॥ ७॥ पुनरपि चारित्रमधिकृत्याहारविषयानाचाराचारौ प्रतिपादयितुकाम आह अहाकम्माणि भुंजंति, अण्णमण्णे सकम्मुणा । उवलित्तेति जाणिज्जा, अणुवलित्तेति वा पुणो ॥ ८॥ (सू०) | एएहिं दोहिं ठाणेहिं, ववहारो ण विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥९॥ (सू०) साधुं प्रधानकारणमांधाय-आश्रित्य कर्माण्याधाकर्माणि, तानि च वस्त्रभोजनवसत्यादीन्युच्यन्ते, एतान्याधाकमाणि ये भुञ्ज-1 ॥३७४॥ १ असंख्यप्रदेशत्वादिना । २ भवेदोषा० प्र०।३ शास्त्रप्रसिद्धत्वारपूर्व व्यतिरेकिणं प्रदर्य अन्वयी एष कर्मवन्ध इति । ४ भावदोषरहितस्य । ५ उच्चालिते पादे। Q६ मादाय प्र० । Jain Education International For Personal & Private Use Only wwwbaryo
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy