SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे दैनिषेधं वामात्रेण प्रदाधुना युक्तिं दर्शयितुकाम आह-'एतयोः अनन्तरोक्तयोर्द्वयोः स्थानयोः, तद्यथा-शास्तारः क्षयं ५आचार२ श्रुतस्क- यास्वन्तीति शाश्वता वा भविष्यन्तीति, यदिवा सर्वे शास्तारस्तदर्शनप्रतिपन्ना वा सेत्स्यन्ति शाश्वता वा भविष्यन्ति, यदिवा सर्वे ||४|| श्रुताध्य. न्धे शीला प्राणिनो ह्यनीदृशाः-विसदृशाः सदृशा वा, तथा ग्रन्थिकसत्त्वास्तद्रहिता वा भविष्यन्तीत्येवमनयोः स्थानयोर्व्यवहरणं व्यवहारस्तद-18 कीयावृत्तिः स्तिले युक्तेरभावान विद्यते, तथाहि-यत्तावदुक्तं 'सर्वे शास्तारः क्षयं यास्यन्ती'त्येतदयुक्तं, क्षयनिबन्धनस्य कर्मणोऽभावात्सि॥३७३॥ द्धानां क्षयाभावः, अथ भवस्थकेवल्यपेक्षयेदमभिधीयते, तदप्यनुपपन्नं, यतोऽनाद्यनन्तानां केवलिनां सद्भावात्प्रवाहापेक्षया तदभावा-18 भावः । यदप्युक्तम्-'अपूर्वस्याभावे सिद्धिगमनसद्भावेन च व्ययसद्भावाद्भव्यशून्यं जगत् स्या'दित्येतदपि सिद्धान्तपरमार्थावेदिनो। | वचनं, यतो भव्यराशे राद्धान्ते भविष्यत्कालस्येवानन्त्यमुक्तं, तच्चैवमुपपद्यते यदि क्षयो न भवति, सति च तस्मिन् आनन्यं न स्यात् , IS नापि चावश्यं सर्वस्यापि भव्यस्य सिद्धिगमनेन भाव्यमित्यानन्त्याद्भव्यानां तत्सामग्र्यभावाद्योग्यदलिकप्रतिमावत्तर्दैनुपपचिरिति । तथा नापि शाश्वता एव, भवस्थकेवलिनां शास्तृणां सिद्धिगमनसद्भावात्प्रवाहापेक्षया च शाश्वतखमतः कथश्चिच्छाश्वताः कथंचि18 दशाश्वता इति । तथा सर्वेऽपि प्राणिनो विचित्रकर्मसद्भावान्नानागतिजातिशरीराङ्गोपाङ्गादिसमन्वितखादनीदृशाः-विसदृशास्त-11 थोपयोगासंख्येयप्रदेशखामूर्तखादिभिर्धर्मः कथञ्चित्सदृशा इति, तथोल्लसितसवीर्यतया केचिद्भिन्नग्रन्थयोऽपरे च तथाविधपरिणा-18 माभावाद् ग्रन्थिकसत्त्वा एव भवन्तीत्येवं च व्यवस्थिते नैकान्तेनैकान्तपक्षो भवतीति प्रतिषिद्धः, तदेवमेतयोरेव द्वयोः स्थानयोरु-18॥ खानपारा ॥३७३॥ तनीत्याऽनाचारं विजानीयादिति स्थितम् । अपिच आगमे अनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषु भव्यानामनन्तभाग एव सिय-% १ दर्शनानाचारवादनिषेधं प्र० । २ दर्शनाचारविषये वादस्य निषेधं । ३ योग्यता च सामय्याद्युपेततारूपा । ४ सकलभव्यानां मुक्त्यनुपपत्तेः । 2009888009000000 dan Education International For Personal & Private Use Only www.jainelibrary.org.
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy