SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Eeee सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं ॥३६॥ चेयम् -सन् जीव इति को वेत्ति ? किंवा तेन ज्ञातेल, सन् जीव इति को वेत्ति ? किंवा तेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि १ समया० प्रत्येक सप्त विकल्पाः, नव सप्तकास्त्रिषष्टिः, अमी चान्ये चखारत्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथा-सती भावोत्पत्तिरिति को उद्देशः २ जानाति ? किंवाऽनया ज्ञातया ?, एवमसती सदसत्यवक्तव्या भावोत्पत्तिरिति को जानाति ? किंवाऽनया ज्ञातयेति, शेषविकल्प अज्ञानवात्रयं तूत्पत्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न संभवतीति नोक्तम् , एतच्चतुष्टयप्रक्षेपात्सप्तषष्टिर्भवति, तत्र सन् जीव इति को || वेत्तीत्यस्यायमर्थो-न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च तैतिः किश्चित्कलमस्ति, तथाहियदि नित्यः सर्वगतोऽमूर्तो ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा ततः कतमस्य पुरुषार्थस्य सिद्धिरिति ?, तसादज्ञानमेव श्रेय | इति ॥ २०॥ पुनरपि तहूषणाभिधित्सयाऽऽह एवमेगे वियकाहिं, नो अन्नं पजुवासिया । अप्पणो य वियकाहिं, अयमंजूहिं दुम्मई ॥ २१ ॥ ___'एवम् अनन्तरोक्तया नीत्या एके–केचनाज्ञानिका 'वितर्काभिः' मीमांसाभिः खोत्प्रेक्षिताभिरसत्कल्पनाभिः 'परम्' अ-| न्यमाहतादिकं ज्ञानवादिनं 'न पर्युपासते न सेवन्ते स्वावलेपग्रहग्रस्ताः वयमेव तत्वज्ञानाभिज्ञानापरः कश्चिदित्येवं नान्यं पर्युपासत इति । तथा आत्मीयैर्वितकैरेवमभ्युपगतवन्तो-यथा 'अयमेव' असदीयोऽज्ञानमेव श्रेय इत्येवमात्मको मार्गः 'अंजू रिति निर्दोषखाद्यक्तः-स्पष्टः, परस्तिरस्कर्तुमशक्यः, ऋजुर्वा-प्रगुणोऽकुटिलः, यथावस्थितार्थाभिधायित्वात् , किमिति (ते) एवमभिदधतिः'हि'यसादर्थे यसात्ते 'दुर्मतयो विपर्यस्तबुद्धय इत्यर्थः ॥२१॥ साम्प्रतमज्ञानवादिनां ज्ञानवादी स्पष्टमेवानाभिधित्सयाऽऽह edeseeeeeeeeeeeeeeeee ॥३६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy