________________
एवं तक्काइ साहिता, धम्माधम्मे अकोविया । दुक्खं ते नाइतुटूंति, सउणी पंजरं जहा ॥ २२ ॥ 'एवं पूर्वोक्तन्यायेन 'तर्कया' स्वकीयविकल्पनया 'साधयन्तः प्रतिपादयन्तो धर्म-क्षान्त्यादिके अधर्मे च-जीवोपमर्दा-18 पादिते पापे 'अकोविदा' अनिपुणा 'दुःखम्' असातोदयलक्षणं तद्धेतुं वा मिथ्यावाद्युपचितकर्मबन्धनं 'नातित्रोटयन्ति' अतिशयेनैतब्यवस्थितं तथा ते न त्रोटयन्ति-अपनयन्तीति, अत्र दृष्टान्तमाह-यथा पञ्जरस्थः शकुनिः पञ्जरं त्रोटयितुंपञ्जरबन्धनादात्मानं मोचयितुं नालम् , एवमसावपि संसारपञ्जरादात्मानं मोचयितुं नालमिति ॥ २२ ॥ अधुना सामान्येनैकान्तवादिमतदूषणार्थमाह| सयं सयं पसंसंता, गरहंता परं वयं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥ २३ ॥
'खक खकम्' आत्मीयमात्मीयं दर्शनमभ्युपगतं 'प्रशंसन्तो वर्णयन्तः समर्थयन्तो वा, तथा 'गहमाणा' निन्दन्तः परकीयां वाचं, तथाहि-साङ्ख्याः सर्वस्याविर्भावतिरोभाववादिनः सर्व वस्तु क्षणिकं निरन्वयविनश्वरं चेत्येवंवादिनो बौद्धान् दूषयन्ति, | तेऽपि नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहात् साङ्यान् , एवमन्येऽपि द्रष्टव्या इति । तदेवं 'ये' एकान्तवादिनः, तुरवधारणे | भिन्नक्रमश्च, 'तत्रैव' तेष्वेवाऽऽत्मीयात्मीयेषु दर्शनेषु प्रशंसां कुर्वाणाः परवाचं च विगर्हमाणा 'विद्वस्यंते' विद्वांस इवाऽचरन्ति, | तेषु वा विशेषेणोशन्ति स्वशास्त्रविषये विशिष्टं युक्तिवातं वदन्ति, ते चैवंवादिनः 'संसारं चतुर्गतिभेदेन संसृतिरूपं विवि
Receeseceseseserveesesesedesert
सूत्रकृ.७
in Education
For Personal & Private Use Only
pujainelibrary.org