________________
मन्त्रकता | स्थाणुरुत पुरुष इत्येवमात्मक ऊहस्तकः संभवति, नैवं तेषामसंज्ञिनां ताः संभवन्तीति, तथा संज्ञानं संज्ञा-पूर्वोपलब्धेऽर्थे तदुत्त-|| ४ प्रत्या२ श्रुतस्क- रकालपर्यालोचना, तथा प्रज्ञानं प्रज्ञा-स्वबुद्ध्योत्प्रेक्षणं स एवायमित्येवंभूतं प्रत्यभिज्ञानं च, तथा मननं मनो-मतिरित्यर्थः, सा चाव- ख्यानाध्य न्धे शीला- ग्रहादिरूपा, तथा प्रस्पष्टवर्णा वाक् सा च न विद्यते तेषामिति, यद्यपि च द्वीन्द्रियादीनां जिह्वेन्द्रियगलविवरादिकमस्ति तथापि कीयावृत्तिः। न तेषां प्रस्पष्टवर्णलं, तथा न चैषां पापं हिंसादिकं करोमि कारयामि वेत्येवंभूताध्यवसायपूर्विका वागिति, तथा स्वयं करोम्यन्यैर्वा
कारयामीत्येवंभूतोऽध्यवसायो न विद्यते तेषां । तदेवं तेऽप्यसंज्ञिनो बालवद्वालाः सर्वेषां प्राणिनां घातनिवृत्तेरभावात्तद्योग्य॥३६८॥
तया घातका व्यापादकाः, तथाहि-द्वीन्द्रियादयः परोपघाते प्रवर्तन्ते एव, तद्भक्षणादिना, अनृतभाषणमपि विद्यते तेषामवि| रतखात् , केवलं कर्मपरतन्त्राणां वागभावः, तथाऽदत्तादानमपि तेषामस्त्येव दध्यादिभक्षणात् तथेदमसदीयमिदं च पारक्यमि| त्येवंभूतविचाराभावाचेति, तथा तीव्रनपुंसकवेदोदयान्मैथुनाविरतेश्च मैथुनसद्भावोऽपि, तथाऽशनादेः स्थापनात्परिग्रहसद्भावोऽ| पीत्येवं क्रोधमानमायालोभा यावन्मिथ्यादर्शनशल्यसद्भावश्च तेषामवगन्तव्यः, तत्सद्भावाच ते दिवा रात्रौ वा सुप्ता जाग्रदवस्था वा नित्यं प्रशठव्यतिपातचित्तदण्डा भवंति, तदेव दर्शयितुमाह-'तंजहा' इत्यादि, ते ह्यसंज्ञिनः कचिदपि निवृत्तेरभावात्तत्प्रत्ययिककर्मबन्धोपेता भवंति, तद्यथा-प्राणातिपातयावन्मिथ्यादर्शनशल्यवन्तो भवन्ति, तद्वत्तया च यद्यपि ते विशिष्टमनोवा| ग्व्यापाररहितास्तथापि सर्वेषां प्राणिनां दुःखोत्पादनतया तथा शोचनतया-शोकोत्पादनखेन तथा 'जूरणतया जूरणं-वयोहानिरूपं ||३६८॥ तत्करणशीलतया तथा त्रिभ्यो-मनोवाकायेभ्यः पातनं त्रिपातनं तद्भावस्तया यदिवा 'तिप्पणयाए'त्ति परिदेवनतया तथा १मध्यमाध्यवसायवत्त्वात् , चित्तमत्राध्यवसायस्य तादृशस्य वाचकं भावमनोवाचकं वा ।
dan Education International
For Personal & Private Use Only
www.jainelibrary.org