SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ ececedece शिदृष्टान्तो पत्तये भगवता ती कविप्रकुष्टेषु वधाचा प्रत्याख्यानं युग्न सूत्रकृताङ्गे प्रशठव्यतिपातचित्तदण्डो भवतीति, शेषं सुगमम् , ॥ एवं व्यवस्थिते न सर्वविषयं प्रत्याख्यानं युज्यते ॥ इत्येवं प्रतिवादिते ॥ २ श्रुतस्क- परेण सत्याचार्य आह—यद्यपि सर्वेष्वपि सत्त्वेषु देशकालखभावविप्रकृष्टेषु वधकचित्तं नोत्पद्यते तथाप्यसावविरतिप्रत्ययखात्तेष्व- ख्यानाध्य. न्धे शीला- | मुक्तवैर एव भवति, अस्य चार्थस्य सुखप्रतिपत्तये भगवता तीर्थकृता द्वौ दृष्टान्तौ 'प्रज्ञप्तौ' प्ररूपितौ, तद्यथा-संज्ञिदृष्टान्तोऽसंकीयावृत्तिः ज्ञिदृष्टान्तश्च । अथ कोऽयं संज्ञिदृष्टान्तो ?, ये केचन 'इमे' प्रत्यक्षासन्नाः पइभिरपि पर्याप्तिभिः पर्याप्ताः ईहापोहविमर्शरूपा ॥३६७॥ संज्ञा विद्यन्ते येषां ते संजिनः, पञ्चेन्द्रियाणि येषां ते पञ्चेन्द्रियाः, करणपर्याप्त्या पर्याप्तकाः, एषां च मध्ये कश्चिदेकः षड्जीवनिकायान् प्रतीत्यैवंभूतां 'प्रतिज्ञा' नियमं कुर्यात् , तद्यथा-अहं षट्सु जीवनिकायेषु मध्ये पृथिवीकायेनैवैकेन वालुकाशिलोपल-18| | लवणादिस्वरूपण 'कृत्यं कार्य कुर्या, स चैवं कृतप्रतिज्ञस्तेन तसिन् तस्मात्तं वा करोति कारयति च, शेषकायेभ्योऽहं विनिवृत्तः, | तस्य च कृतनियमस्यैवंभूतो भवत्यध्यवसायः, तद्यथा-एवं खल्वहं पृथिवीकायेन कृत्यं करोमि कारयामि च, तस्य च सामान्यकृतप्रति४ज्ञस्य विशेषाभिसंधिव भवति, तद्यथा-अमुना कृष्णेनामुना वा श्वेतेन पृथिवीकायेन कार्य करोमि कारयामि च, स तस्मात्पृ-18 थिवीकायादनिवृत्तोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, तत्र खननस्थाननिषीदनखग्वर्तनोचारप्रश्रवणादिकरणक्रियासद्भावाद्, एव-18 मप्तेजोवायुवनस्पतिष्वपि वाच्यं, तत्राप्रकायेन स्नानपानावगाहनभाण्डोपकरणधावनादिषु उपयोगः, तेजाकायेनापि पचनपाचनवितापनप्रकाशनादिषु, वायुनापि व्यञ्जनतालवृन्तोडुपादिव्यापारादिषु प्रयोजनं, वनस्पतिनाऽपि कन्दमूलपुष्पफलपत्रवक् ॥३६७॥ | शाखाद्युपयोगः, एवं विकलेन्द्रियपञ्चेन्द्रियेष्वप्यायोज्यमिति । तथैकः कश्चित् षट्स्वपि जीवनिकायेषु अविरतः असंयतखाच तैरसौ 'कार्य' सावद्यानुष्ठानं स्वयं करोति कारयति च तत्परैः, तस्य च कचिदपि निवृत्तेरभावादेवंभूतोऽध्यवसायो भवति, तद्य Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy