________________
929090982908698-9929200000
उवक्खाइज्जति जाव अहोनिसिं परिग्गहे उवक्खाइजति जाव मिच्छादसणसल्ले उवक्खाइजंति, [ एवं भूतवादी] सबजोणियावि खलु सत्ता सन्निणो हुचा असन्निणो होति असन्निणो हुचा सन्निणो होंति, होचा सन्नी अदुवा असन्नी, तत्थ से अविविचित्ता अविधूणित्ता असंमुच्छित्ता अणणुतावित्ता असन्निकायाओ वा सन्निकाए संकमंति सन्निकायाओ वा असन्निकायं संकमंति सन्निकायाओ वा सन्निकार्य संकमंति असन्निकायाओ वा असन्निकायं संकमंति, जे एए सन्नि वा असन्नि वा सबे ते मिच्छायारा निचं पसढविउवायचित्तदंडा, तं०-पाणातिवाए जाव मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयप्पचक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतवाले एगंतसुत्ते से बाले अवियारमणवयणकायवके सुविणमवि ण पासइ पावे य से कम्मे कजइ ॥ (सूत्रं ६६)॥ नायमर्थः समर्थ इति-प्रतिपत्तुं योग्यः, तद्यथा-सर्वे प्राणिनः सर्वेषामपि सत्त्वानां प्रत्येकममित्रभूता इति, तत्र परः स्वपक्षसिद्धये सर्वेषां प्रत्येकममित्राभावं दर्शयितुं कारणमाह-'इह' अस्मिंश्चतुर्दशरज्ज्वात्मके लोके बहवोऽनन्ताः प्राणिनः सूक्ष्मवादर-18 पर्याप्तकापर्याप्तकादिभेदभिन्नाः सन्ति, यद्येवं ततः किमित्याह–ते च देशकालखभावविप्रकृष्टास्तथाभूता बहवः संति ये प्राणिनः सूक्ष्मविप्रकृष्टाद्यवस्थाः 'अमुना शरीरसमुच्छ्रयेणे'त्यनेनेदमाह-प्रत्यक्षासन्नवाचित्रादिदमोऽनेनाग्दिर्शिज्ञानसमन्वितसमुच्छ्र-12 | येण न कदाचिदृष्टाश्चक्षुषा न श्रुताः श्रवणेन्द्रियेण विशेषतो नाभिमता-इष्टा न च विज्ञाताः प्रातिभेन स्वयमेवेत्यतः कथं तद्विषयस्तस्यामित्रभावः स्यात् ?, अतस्तेषां कदाचिदप्यविज्ञातानां कथं प्रत्येकं वधं प्रति चित्तसमादानं भवति, न चासौ तान् प्रति नित्यं ।
Taaraa0299999000000000000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org