________________
३ आहारपरिज्ञाध्य.
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥३५९॥
भवालुय बायरकाए मणिविहाणा ॥२॥ गोमेजए य रुयए अंके फलिहे य लोहियक्खे य । मरगयमसारगल्ले भुयमोयग इंदणीले य॥३॥ चंदण गेरुय हंसगब्भ पुलए सोगंधिए य बोधे । चंदप्पभ वेरुलिए जलकंते सूरकंते य ॥४॥ एयाओ एएसु भाणियबाओ गाहाओ जाव सूरकतत्ताए विउदंति, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा णाणावण्णा जावमक्खायं, सेसा तिण्णि आलावगा जहा उदगाणं ।। (सूत्रं ६१)॥ अथापरमेतत्पूर्वमाख्यातं इहैके सत्त्वाः पूर्व नानाविधयोनिकाः स्वकृतकर्मवशा नानाविधत्रसस्थावराणां शरीरेषु सचित्तेषु | अचित्तेषु वा पृथिवीवेनोत्पद्यन्ते, तद्यथा-सपेशिरःसु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपि शुक्त्यादिषु मौक्तिकानि स्थावरेष्वपि वेण्यादिषु तान्येवेति, एवमचित्तेषूपरादिषु लवणभावनोत्पद्यन्ते, तदेवं पृथिवीकायिका नानाविधासु पृथिवीषु | शर्करावालुकोपलशिलालवणादिभावेन तथा गोमेदकादिरत्नभावेन च बादरमणि विधानतया समुत्पद्यन्ते, शेपं सुगमं यावच्चखारोऽप्यालापका उदकगमेन नेतव्या इति ॥ साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान् सामान्यतो विभणिपुराहअहावरं पुरक्खायं सच्चे पाणा सवे भूता सवे जीवा सवे सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविबुकमा सरीरजोणिया सरीरसंभवा सरीरबुकमा सरीराहारा कम्मोयगा कम्मनियाणा कम्मगतीया कम्मठिइया कम्मणा चेव विप्परियासमुवेति॥से एवमायाणह से एवमायाणित्ता आहारगुत्ते सहिए समिए
॥३५९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org