________________
वुक्कमा णाणाविहाणं तसथावराणं पाणाणं सरीरेषु सचित्तेसु वा अचित्तेसु वा वाक्कायत्ताए विउहंति, जहा अगणीणं तहा भाणियवा, चत्तारि गमा ॥ ( सू ३० ) ॥
अथैतदपरमाख्यातं ‘इह' अस्मिन् संसारे एके केचन 'सत्त्वाः' प्राणिनस्तथाविधकर्मोदयवर्त्तिनो नानाविधयोनयः प्राक् सन्तः पूर्वजन्मनि तथाविधं कर्मोपादाय तत्कर्मनिदानेन नानाविधानां त्रसस्थावराणां प्राणिनां शरीरेषु सचित्तेष्वचितेषु चाग्नि| वेन 'विवर्तन्ते' प्रादुर्भवन्ति, तथाहि – पञ्चेन्द्रियतिरथां दन्तिमहिपादीनां परस्परं युद्धावसरे विषण संघर्षे सति अग्निरुत्तिष्ठते, एवमचित्तेष्वपि तदस्थिसंघर्षादग्नेरुत्थानं, तथा द्वीन्द्रियादिशरीरेष्वपि यथासंभवमायोजनीयं, तथा स्थावरेष्वपि वनस्पत्युपला| दिषु सचित्ताचित्तेष्वग्निजीवाः समुत्पद्यन्ते, ते चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयन्ति, शेषं सुगमं यावद्भवन्तीत्येवमाख्यातम् । अपरे त्रयोऽध्यालापकाः प्राग्वद् द्रष्टव्या इति । साम्प्रतं वायुकायमुद्दिश्याह – 'अहावर'मित्यादि, अथापरमेतदाख्यातमित्याद्यग्नि कायगमेन व्याख्येयम् । साम्प्रतमशेषजीवाधारं पृथिवी कायमधिकृत्याह
अहावरं पुरखायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणेणं तत्थवुक्कमा णाणाविहाणं तस्थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए इमाओ गाहाओ अणुगंतवाओ - 'पुढवी य सक्करा वालुया य उवले सिला य लोणूसे । अय तउय तंब सीस रुप्प सुवणे य वइरे य ॥ १ ॥ हरियाले हिंगुलए मणोसिला सासगंजणपवाले । अब्भपडल१ दन्तशृङ्गयोः परिग्रहापेक्षया सचित्तांशयुक्तत्वापेक्षया वा अचित्तभेदभिन्नता २ त्रसोत्पत्तियुक्ताः ।
Jain Education International
For Personal & Private Use Only
Snelibrary.org