________________
३ आहारपरिज्ञाध्य.
सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः
॥३५७॥
Secedeceaseseeeeeeeeeese
अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरसु सचित्तेसु वा अचित्तेसु वा तं सरीरगं वायसंसिद्धं था वायसंगहियं वा वायपरिग्गहियं उहवाएसु उड्डभागी भवति अहेवाएसु अहेभागी भवति तिरियवाएसु तिरियभागी भवति, तंजहा-ओसा हिमए महिया करए हरतणुए सुद्धोदए, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा णाणावण्णा जावमक्खायं ॥ अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मणियाणेणं तत्थवुकमा तसथावरजोणिएसु उदएसु उदगत्ताए विउद्घति, ते जीवा तेसिं तसथावरजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं उदगाणं सरीरा णाणावण्णा जावमक्खायं ॥ अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थवुक्कमा उद्गजोणिएसु उदएसु उदगत्ताए विउति, ते जीवा तेसिं उद्गजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा णाणावन्ना जावमक्खायं ॥ अहावरं पुरक्खायं इहेगतिया सत्ता उद्गजोणियाणं जाव कम्मनियाणेणं तत्थवुक्कमा उद्गजोणिएसु उदएम तसपाणत्ताए विउदंति, ते जीवा तेसिं उदगजोणियाणं
जीवा आहापू विउद्दतिद्गजोणियादगाणं सरीरा
2॥३५७॥
Jain Education Interational
For Personal & Private Use Only
www.janelibrary.org