________________
३ आहारपरिज्ञाध्य.
सूत्रकृताङ्गे खेचराणामुत्पत्तिरवं द्रष्टव्या-तद्यथा-चर्मपक्षिणां-चमकीटवल्गुलीप्रभृतीनां तथा लोमपक्षिणां-सारसराजहंसकाकत्रकादीनां तथा| २ श्रुतस्क- समुद्गपक्षिविततपक्षिणां बहिपिवर्तिनामेतेषां यथाबीजेन यथावकाशेन चोत्पन्नानामाहारक्रियैवमुपजायते, तद्यथा-सा पक्षिणी| न्धे शीला
तदण्डकं खपक्षाभ्यामावृत्य तावत्तिष्ठति यावत्तदण्डकं तदृष्मणाहारितेन वृद्धिमुपगतं सत् कललावस्था परित्यज्य चश्चादिकानवयवान् कीयावृत्तिः
1 परिसमापय्य भेदमुपयाति, तदुत्तरकालमपि मात्रोपनीतेनाहारेण वृद्धिमुपयाति, शेष प्राग्वत् ॥ व्याख्याताः पञ्चेन्द्रिया मनुष्यास्ति॥३५६॥
यञ्चश्च, तेषां चाहारो द्वेधा-आभोगनिर्वर्तितोऽनाभोगनिवर्तितश्च, तत्रानाभोगनिर्वर्तितः प्रतिक्षणभावी आभोगनिर्वर्तितस्तु | यथावं क्षुद्वेदनीयोदयभावीति । साम्प्रतं विकलेन्द्रियानुद्दिश्याह
अहावरं पुरक्वायं इहेगतिया सत्ता णाणाविहजोणियाणाणाविहसंभवाणाणाविहवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पोग्गलाणं सरीरेसु वा सचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउदंति, ते जीवा तेसिं जाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं अणुसूयगाणं सरीरा णाणावण्णा जावमक्खायं ॥ एवं दुख्वसंभवत्ताए ॥ एवं खुरदुगत्ताए ॥ (मूत्रं ५८)
अथानन्तरमेतदाख्यातं 'इह' अस्मिन् संसारे एके केचन तथाविधकर्मोदयवर्तिनः 'सत्त्वाः' प्राणिनो नानाविधयोनिकाः है। कर्मनिदानेन-स्वकृतकर्मणोपादानभूतेन तत्रोत्पत्तिस्थाने 'उपक्रम्य' आगत्य नानाविधनसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु
॥३५६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org