SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं बद्धा 'घातं विनाशम् 'एष्यन्ति' यास्यन्त्यन्वेषयन्ति वा, तद्योग्यक्रियानुष्ठानात् , 'अनंतश: अविच्छेदेनेत्यज्ञानवादिनो गताः ४१समया० शीलाङ्का- |॥ १३ ॥ इदानीमज्ञानवादिनां दूषणोद्विभावयिषया खवाग्यत्रिता वादिनो न चलिष्यन्तीति तन्मताविष्करणायाह उद्देशः २ चार्यायवृत्तियुतं माहणा समणा एगे, सब्वे नाणं सयं वए । सबलोगेऽवि जे पाणा, न ते जाणंति किंचण ॥१४॥नियतिवाएके केचन ब्राह्मणविशेषाः तथा 'श्रमणा' परिव्राजकविशेषाः सर्वेऽप्येते ज्ञायतेऽनेनेति ज्ञानं हेयोपादेयार्थाऽविर्भावक दिमतं ॥३४॥ परस्परविरोधेन व्यवस्थितं 'खकम् ' आत्मीयं वदन्ति, न च तानि ज्ञानानि परस्परविरोधेन प्रवृत्तखात्सत्यानि, तसादज्ञानमेव श्रेयः, किं ज्ञानपरिकल्पनयति, एतदेव दर्शयति—सर्वसिन्नपि लोके ये 'प्राणाः' प्राणिनो न ते किश्चनापि सम्यगपेतवाचं(च्य) | 'जानन्तीति विदन्तीति ॥ १४ ॥ यदपि तेषां गुरुपारम्पर्येण ज्ञानमायातं तदपि छिन्नमूलत्वादवितथं न भवतीति दृष्टान्तद्वारेण दर्शयितुमाह मिलक्खू अमिलक्खुस्स, जहा वुत्ताणुभासए । ण हेउं से विजाणाइ, भासिअंतऽणुभासए ॥१५॥ यथा 'म्लेच्छ' आर्यभाषानभिज्ञः 'अम्लेच्छस्य आर्यस्य म्लेच्छभाषानभिज्ञस्य यद्भाषितं तद् 'अनुभाषते' अनुवदति केवलं, ४न सम्यक् तदभिप्रायं वेत्ति, यथाऽनया विवक्षयाऽनेन भाषितमिति, न च 'हेतु' निमित्तं निश्चयेनासौ म्लेच्छस्तद्भाषितस्य जाना ॥३४॥ |ति, केवलं परमार्थशून्यं तद्भाषितमेवानुभाषत इति ॥ १५ ॥ एवं दृष्टान्तं प्रदर्य दार्शन्तिकं योजयितुमाह एवमन्नाणिया नाणं, वयंताविसयं सयं । निच्छयत्थं न याणंति, मिलक्खुब अबोहिया ॥ १६ ॥ esekseeeeeeeeeeeeeeeeeeeeeek Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy