________________
धम्मपण्णवणा जा सा, तं तु संकंति मूढगा। आरंभाई न संकंति, अविअत्ता अकोविआ ॥११॥
धर्मस्य-क्षान्त्यादिदशलक्षणोपेतस्य या प्रज्ञापना-प्ररूपणा, 'तां तु' इति तामेव 'शङ्कन्ते' असद्धर्मग्ररूपणेयमित्येवमध्यव॥ स्यन्ति, ये पुनः पापोपादानभूताः समारम्भास्तानाशङ्कन्ते, किमिति ?, यतः 'अव्यक्ता' मुग्धाः-सहजसद्विवेकविकलाः, तथा
| 'अकोविदा' अपण्डिताः-सच्छास्त्रावबोधरहिता इति ॥ ११॥ ते च अज्ञानावृता यन्नाप्नुवन्ति तद्दर्शनायाह___ सबप्पगं विउक्करसं, सवं यमं विहूणिआ। अप्पत्तिअं अकम्मसे, एयमह मिगे चुए ॥ १२ ॥
सर्वत्राप्यात्मा यस्यासौ सर्वात्मको लोभस्तं विधूयेति संबन्धः, तथा विविध उत्कर्षों गर्वो व्युत्कर्षो—मान इत्यर्थः, तथा Ke 'णूमं ति माया तां विधूय, तथा 'अप्पत्तियंति क्रोधं विधूय, कषायविधूननेन च मोहनीयविधूननमावेदितं भवति, तदपगमा
चाशेषकर्माभावः प्रतिपादितो भवतीत्याह—'अकौश' इति न विद्यते कर्माशोऽस्येत्यकर्माशः, स चाकाशो विशिष्टज्ञानाद्भवति नाज्ञानादित्येव दर्शयति-'एनमर्थ' कर्माभावलक्षणं मृग इव मृगः-अज्ञानी 'चुए'त्ति त्यजेत् , विभक्तिपरिणामेन वा असादेवंभूतादर्थात् च्यवेत्-भ्रश्येदिति ॥ १२॥ भूयोऽप्यज्ञानवादिनां दोषाभिधित्सयाऽऽह__ जे एयं नाभिजाणंति, मिच्छदिट्ठी अणारिया । मिगा वा पासबद्धा ते, घायमेसंतिणंतसो॥ १३॥
'ये' अज्ञानपक्षं समाश्रिता 'एन' कर्मक्षपणोपायं न जानन्ति' आत्मीयासद्हग्रहास्ता मिथ्यादृष्टयोऽनार्यास्ते मृगा इव पाश
dain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org