________________
सूत्रकृताङ्गे हि-यदाहारनिमित्तं वेदनीयं कम तत्तस्य तथैवाऽऽस्ते, किमिति सा शारीरी स्थितिःप्राक्तनी न भवाते ?, प्रमाण च-अस्ति केव-18 आहार२श्रुतस्कलिनो भुक्तिः, समग्रसामग्रीकत्वात्पूर्वभुक्तिवत् , सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा-पर्याप्तत्वं १ वेदनीयोदयः २ आहारपक्ति
| परिवायां न्धे शीला-18 निमित्तं तैजसशरीरं ३ दीर्घायुष्कत्वं ४ चेति, तानि च समस्तान्यपि केवलिनि सन्ति, यदपि दग्धरजुसंस्थानिकत्वमुच्यते वेदनी
केवलिनो कीयावृत्तिः
मुक्तिः यस्य तदप्यनागमिकमयुक्तिसंगतं च, आगमे यत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपि-यदि घातिकर्मक्षयाज्ज्ञानादय॥३४५|| स्तस्याभूवन वेदनीयोद्भवायाः क्षुधः किमायातं ? येनासौ न भवति, न तयोश्छायातपयोरिव सहानवस्थानलक्षणो नापि भावा
भावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति, सातासातयोश्चान्तर्मुहूर्तपरिवर्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव, न चाहारग्रहणे तस्य किंचित्क्षीयते, केवलमाहोपुरुषिकामात्रमेवेति । यदप्युच्यते-वेदनीयस्थोदीरणाया अभावात्प्रभूततरपुद्गलोदयाभावस्तदभावाचात्यन्तं वेदनीयपीडाऽभाव | | इति वामात्रं, तथाहि-अविरतसम्यग्दृष्ट्यादिष्वेकादशसु स्थानकेषु वेदनीयस्य गुणश्रेणीसद्भावात्प्रभूतपुद्गलोदयसद्भावः ततः किं तेषु प्राक्तनेभ्योऽधिकपीडासद्भाव इति, अपिच-यो जिने सातोदयस्तीवः किमसौ प्रचुरपुद्गलोदये नेति ?, अतो यत्किश्चिदेतदिति ।। तदेवं सातोदयवदसातोदयोऽपि केवलिन्यनिवारित इति, तयोरन्तर्मुहूर्तकालेन परिवर्तमानत्वात् । यदपि कचित्कैश्चिदभिधीयतेविपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासकालं यावदत्यन्तं सातोदय एवेत्यसावपि यदि स्थान नो बाधाये, केव-12 ॥३४५॥ लिनी भुक्तेरनिवारितत्वात् । यदप्युच्यते-आहारविषयाकाङ्क्षारूपा क्षुद्भवति, अभिकाना चाहारपरिग्रहबुद्धिः, सा च मोहनीय१ आत्मशक्त्याविष्करणमात्रं २ पूर्वोक्तवादिमिः, षण्मासाधिकायुषामपि केवलाद्वेति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org