________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयात्तिः
॥३४॥
गादि । तदेवं पूर्वोक्तं दण्डनारतदेव पूर्वोक्तं समासेन मासु णो बुद्धिंसु
दुःखानामात्यन्तिकमन्तं करिष्यन्तीत्यनेनाप्यपार्यातिशयाभावः प्रदर्शितो भवति । 'एषा तुला' तदेतदुपमानं यथा सावद्यानुष्ठा-18|२ क्रियानपरायणाः सावधभाषिणश्च कुप्रावचनिका न सिध्यन्त्येवं वयूथ्या अप्यौदेशिकादिपरिभोगिनो न सिध्यन्तीति । तदेतत्प्रमाणं-स्थानाध्य० प्रत्यक्षानुमानादिकं, तथाहि-प्रत्यक्षेणैव जीवपीडाकारी चौरादिर्बन्धनान्न मुच्यते, एवमन्येऽपीति, अनुमानादिकमप्यायोज्यं । तथा तदेतत्समवसरणम्-आगमविचाररूपमिति, प्रत्येकं च प्रतिप्राणि प्रतिप्रावादुकमेतत्तुलादिकं द्रष्टव्यमिति ॥ ये पुनर्विदिततत्त्वा आत्मौपम्येन-आत्मतुलया सर्वजीवेष्वहिंसां कुर्वाणा एवमाचक्षते, तद्यथा-सर्वेऽपि जीवा दुःखद्विषः सुखलिप्सवस्ते न हन्तव्या इत्यादि । तदेवं पूर्वोक्तं दण्डनादिकं सप्रतिषेधं भणनीयं यावत्संसारकान्तारमचिरेणैव ते व्यतिक्रमिष्यन्तीति ॥ भणितानि क्रियास्थानानि, साम्प्रतमुपसंजिघृक्षुरेतदेव पूर्वोक्तं समासेन विभणिषुराह
इच्चेतेहिं बारसहिं किरियाठाणेहिं वट्टमाणा जीवा णो सिझिसु णो वुद्धिंसु णो मुच्चिंसु णो परिणिवाइंसु जाव णो सव्वदुक्खाणं अंतं करेंसु वा णो करेंति वा णो करिस्संति वा ॥ एयंसि चेव तेरसमे किरियाठाणे वट्टमाणा जीवा सिद्धिंसु वुद्धिंसु मुचिंसु परिणिवाइंसु जाव सव्वदुक्खाणं अंतं करेंसु वा करंति वा करिस्संति वा । एवं से भिक्खु आयट्ठी आयहिते आयगुत्ते आयजोगे आयपरक्कमे आयरक्खिए आयाणुकंपए आयनिफेडए आयाणमेव पडिसाहरेन्जासि त्तिबेमि ॥ (सूत्रं ४२) ॥ इति बीयसुयक्खंधस्स किरि
॥३४॥ याठाणं नाम बीयमज्झयणं समत्तं ॥ १ पगमा० क्वचित् कचिच० नाप्यायाति० २ आत्यन्तिकदुःखनाशाभाव इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org