SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २ श्रुतस्कधे शीलाकीयावृत्तिः २ क्रियास्थानाध्य मिश्रे धर्मपक्षे श्राव कव० ॥३३५॥ इणमेव निग्गंथे पावयणे णिस्संकिया णिकंखिया निवितिगिच्छा लट्ठा गहियट्टा पुच्छियट्ठा विणिच्छियहा अभिगयट्ठा अहिमिंजपेम्माणुरागरत्ता अयमाउसो! निग्गंथे पावयणे अढे अयं परमटे सेसे अणढे उसियफलिहा अवंगुयदुवारा अचियत्तंतेउरपरघरपवेसा चाउद्दसट्ठमुद्दिपुण्णिमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुएसणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं ओसहभेसज्जेणं पीठफलगसेज्जासंथारएणं पडिलाभेमाणा बहहिं सीलवयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति ॥ ते णं एयारवेणं विहारेणं विहरमाणा बहूइं वासाइं समणोवासगपरियागं पाउणंति पाउणित्ता आवाहंसि उप्पन्नंसि वा अणुप्पन्नंसि वा बहूई भत्ताई पच्चक्खायंति बहूई भत्ताइं पञ्चक्खाएत्ता बहई भत्ताई अणसणाए छेदेन्ति बहूई भत्ताई अणसणाए छेइत्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तंजहा-महड्डिएसु महज्जुइएसु जाव महासुक्खेसु सेसं तहेव जाव एस ठाणे आयरिए जाव एगंतसम्मे साह । तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवं आहिए ॥ अविरहं पडुच्च बाले आहिजइ, विरई पडुच्च पंडिए आहिज्जइ, विरयाविरइं पड्डुच्च बालपंडिए आहिजइ, तत्थ णं जा सा सवतो अविरई एस ठाणे आरंभट्ठाणे अणारिए जाव असवदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सा सवतो विरई एस ठाणे अणारंभट्ठाणे आरिए जाव सबदुक्खप्पहीणमग्गे एगंतसम्म साहू, तत्थ ॥३३५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy