SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ वंभूता भवन्तीति दर्शयति-ते णं तत्थ देवा' इत्यादि, ते देवा नानाविधतपश्चरणोपात्तशुभकर्माणो महादिगुणोपेता भवन्तीत्यादिकः सामान्यगुणवणेकः, ततो हारविराजितवक्षस इत्यादिक आभरणवस्त्रपुष्पवर्णकः, पुनरतिशयापादनाथे दिव्यरूपादिप्रतिपादनं चिकीर्षुराह-'दिवेणं स्वेण' मित्यादि, दिवि भवं दिव्यं तेन रूपेणोपपेता यावद्दिव्यया द्रव्यलेश्ययोपपेता दशापि दिशः समुद्योतयन्तः, तथा 'प्रभासयन्तः' अलंकुर्वन्तो 'गत्या' देवलोकरूपया कल्याणा:-शोभना गत्या वा-शीघ्ररूपया प्रशस्तविहायोगतिरूपया वा कल्याणाः, तथा स्थित्या उत्कृष्टमध्यमया कल्याणास्ते भवन्ति, तथाऽऽगामिनि काले भद्रकाः शोभनमनुष्यभवरूपसंपदुपपेताः, तथा सद्धर्मप्रतिपत्तारश्च भवन्तीति । तदेतत्स्थानमार्यमेकान्तेनैव सम्यग्भूतं सुसाध्वितीत्येतद्वितीयस्य स्थानस्य धर्मपाक्षिकस विभङ्ग एवमाख्यातः॥ अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिजइ-इह खलु पाईणं वा ४ संगतिया मणुस्सा भवंति, तंजहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्ति कप्पेमाणा विहरंति सुसीला सुव्वया सुपडियाणंदा साहू एगचाओ पाणाइवायाओ पडिविरता जावजीवाए एगचाओ अप्पडिविरया जाव जे यावण्णे तहप्पगारा सावजा अबोहिया कम्मंता परपाणपरितावणकरा कजंति ततोवि एगच्चाओ अप्पडिविरया ॥ से जहाणामए समणोवासगा भवंति अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरवेयणाणिजराकिरियाहिगरणबंधमोक्खकुसला असहेजदेवासुरनागसुवण्णजक्खरक्खसकिंनरकिंपुरिसगरुलगंधवमहोरगाइएहिं देवगणेहिं निग्गंधाओ पावयणाओ अणइक्कमणिज्जा . zaeras202000000000000000000201203 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy