SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं इत्यादि, 'ते' पुनर्नियतिवादमाश्रित्यापि, भूयो विविधं विशेषेण वा 'प्रगल्भिता धाष्टोपगताः परलोकसाधकासु क्रियासु १समया शीलाङ्का- प्रवर्तते, धाष्टाश्रयणं तु तेषां नियतिवादाश्रयणे सत्येव पुनरपि तत्प्रतिपन्थिनीषु क्रियासु प्रवर्तनादिति, ते पुनः 'एवमप्युप- उद्देशः २ चार्गीय- स्थिताः' परलोकसाधकासु क्रियासु प्रवृत्ता अपि सन्तो 'नात्मदुःखविमोक्षकाः' असम्यक्प्रवृत्तवान्नात्मानं दुःखाद्विमोचय-नियतिवात्तियुतं न्ति । गता नियतिवादिनः ॥५॥ साम्प्रतमज्ञानिमतं दूषयितुं दृष्टान्तमाह दिमतं ॥३२॥ ___ जविणो मिगा जहा संता, परिताणेण वजिआ। असंकियाई संकंति, संकिआइं असंकिणो ॥६॥ __ यथा-'जविनो'वेगवन्तः सन्तो 'मृगा' आरण्याः पशवः परि–समन्तात् त्रायते-रक्षतीति परित्राणं तेन वर्जिता-रहिताः, परित्राणविकला इत्यर्थः । यदिवा-परितानं-वागुरादिबन्धनं तेन तर्जिता-भयं ग्राहिताः सन्तो भयोद्धान्तलोचनाः समा-8 कुलीभूतान्तःकरणाः सम्यग्विवेकविकला 'अशङ्कनीयानि कूटपाशादिरहितानि स्थानान्यशङ्का णि तान्येव 'शङ्कन्ते' अनर्थोत्पादकलेन गृह्णन्ति । यानि पुनः 'शङ्काहर्हाणि' शंका संजाता येषु योग्यतात्तानि शङ्कितानि-शङ्कायोग्यानि वागुरादीनि तान्यशनिः तेषु शङ्कामकुर्वाणाः, 'तत्र तत्र' पाशादिके संपर्ययन्त इत्युत्तरेण संबन्धः॥६॥पुनरप्येतदेवातिमोहाविष्करणायाह__ परियाणिआणि संकेता, पासिताणि असंकिणो। अण्णाणभयसंविग्गा, संपलिंति तहिं तहिं ॥७॥ ४ ॥३२॥ NS परित्रायते इति परित्राणं तज्जातं येषु तानि तथा, परित्राणयुक्तान्येव शङ्कमाना अतिमूढवाद्विपर्यस्तबुद्धयः, वातर्यपि भयमुत्प्रे1 क्षमाणाः, तथा 'पाशितानि' पाशोपेतानि-अनर्थापादकानि 'अशङ्किनः तेषु शङ्कामकुर्वाणाः सन्तः अज्ञानेन भयेन च keeeeeeeeee Jain Education anal For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy